Skip to main content

Text 16

Text 16

Texto

Text

kuśāt pratiḥ kṣātravṛddhāt
sañjayas tat-suto jayaḥ
tataḥ kṛtaḥ kṛtasyāpi
jajñe haryabalo nṛpaḥ
kuśāt pratiḥ kṣātravṛddhāt
sañjayas tat-suto jayaḥ
tataḥ kṛtaḥ kṛtasyāpi
jajñe haryabalo nṛpaḥ

Palabra por palabra

Synonyms

kuśāt — de Kuśa; pratiḥ — un hijo llamado Prati; kṣātravṛddhāt — el nieto de Kṣatravṛddha; sañjayaḥ — un hijo llamado Sañjaya; tat-sutaḥ — su hijo; jayaḥ — Jaya; tataḥ — de él; kṛtaḥ — Kṛta; kṛtasya — de Kṛta; api — así como; jajñe — nació; haryabalaḥ — Haryabala; nṛpaḥ — el rey.

kuśāt — from Kuśa; pratiḥ — a son named Prati; kṣātravṛddhāt — the grandson of Kṣatravṛddha; sañjayaḥ — a son named Sañjaya; tat-sutaḥ — his son; jayaḥ — Jaya; tataḥ — from him; kṛtaḥ — Kṛta; kṛtasya — from Kṛta; api — as well as; jajñe — was born; haryabalaḥ — Haryabala; nṛpaḥ — the king.

Traducción

Translation

Kuśa, el nieto de Kṣatravṛddha, tuvo un hijo llamado Prati. El hijo de Prati fue Sañjaya, y el hijo de Sañjaya fue Jaya. De Jaya nació Kṛta, y de Kṛta, el rey Haryabala.

From Kuśa, the grandson of Kṣatravṛddha, was born a son named Prati. The son of Prati was Sañjaya, and the son of Sañjaya was Jaya. From Jaya, Kṛta was born, and from Kṛta, King Haryabala.