Skip to main content

Text 10

Text 10

Texto

Text

itīme kāśayo bhūpāḥ
kṣatravṛddhānvayāyinaḥ
rābhasya rabhasaḥ putro
gambhīraś cākriyas tataḥ
itīme kāśayo bhūpāḥ
kṣatravṛddhānvayāyinaḥ
rābhasya rabhasaḥ putro
gambhīraś cākriyas tataḥ

Palabra por palabra

Synonyms

iti — así; ime — todos ellos; kāśayaḥ — nacidos en la dinastía de Kaśi; bhūpāḥ — reyes; kṣatravṛddha-anvaya-āyinaḥ — también dentro de la dinastía de Kṣatravṛddha; rābhasya — de Rābha; rabhasaḥ — Rabhasa; putraḥ — un hijo; gambhīraḥ — Gambhīra; ca — también; akriyaḥ — Akriya; tataḥ — de él.

iti — thus; ime — all of them; kāśayaḥ — born in the dynasty of Kāśi; bhūpāḥ — kings; kṣatravṛddha-anvaya-āyinaḥ — also within the dynasty of Kṣatravṛddha; rābhasya — from Rābha; rabhasaḥ — Rabhasa; putraḥ — a son; gambhīraḥ — Gambhīra; ca — also; akriyaḥ — Akriya; tataḥ — from him.

Traducción

Translation

¡Oh, Mahārāja Parīkṣit!, todos estos reyes fueron descendientes de Kaśi, y también podría decirse que fueron descendientes de Kṣatravṛddha. El hijo de Rābha fue Rabhasa, de Rabhasa nació Gambhīra, y, de Gambhīra nació un hijo llamado Akriya.

O Mahārāja Parīkṣit, all of these kings were descendants of Kāśi, and they could also be called descendants of Kṣatravṛddha. The son of Rābha was Rabhasa, from Rabhasa came Gambhīra, and from Gambhīra came a son named Akriya.