Skip to main content

Texts 2-3

Sloka 2-3

Texto

Verš

śrutāyor vasumān putraḥ
satyāyoś ca śrutañjayaḥ
rayasya suta ekaś ca
jayasya tanayo ’mitaḥ
śrutāyor vasumān putraḥ
satyāyoś ca śrutañjayaḥ
rayasya suta ekaś ca
jayasya tanayo ’mitaḥ
bhīmas tu vijayasyātha
kāñcano hotrakas tataḥ
tasya jahnuḥ suto gaṅgāṁ
gaṇḍūṣī-kṛtya yo ’pibat
bhīmas tu vijayasyātha
kāñcano hotrakas tataḥ
tasya jahnuḥ suto gaṅgāṁ
gaṇḍūṣī-kṛtya yo ’pibat

Palabra por palabra

Synonyma

śrutāyoḥ — de Śrutāyu; vasumān — Vasumān; putraḥ — un hijo; satyāyoḥ — de Satyāyu; ca — también; śrutañjayaḥ — un hijo llamado Śrutañjaya; rayasya — de Raya; sutaḥ — un hijo; ekaḥ — de nombre Eka; ca — y; jayasya — de Jaya; tanayaḥ — el hijo; amitaḥ — de nombre Amita; bhīmaḥ — de nombre Bhīma; tu — en verdad; vijayasya — de Vijaya; atha — a continuación; kāñcanaḥ — Kāñcana, el hijo de Bhīma; hotrakaḥ — Hotraka, el hijo de Kāñcana; tataḥ — entonces; tasya — de Hotraka; jahnuḥ — de nombre Jahnu; sutaḥ — un hijo; gaṅgām — toda el agua del Ganges; gaṇḍūṣī-kṛtya — de un sorbo; yaḥ — aquel que (Jahnu); apibat — bebió.

śrutāyoḥ — Śrutāyua; vasumān — Vasumān; putraḥ — syn; satyāyoḥ — Satyāyua; ca — také; śrutañjayaḥ — syn jménem Śrutañjaya; rayasya — Rayi; sutaḥ — syn; ekaḥ — jménem Eka; ca — a; jayasya — Jayi; tanayaḥ — syn; amitaḥ — jménem Amita; bhīmaḥ — jménem Bhīma; tu — jistě; vijayasya — Vijayi; atha — poté; kāñcanaḥ — Kāñcana, syn Bhīmy; hotrakaḥ — Hotraka, syn Kāñcany; tataḥ — potom; tasya — Hotraky; jahnuḥ — jménem Jahnu; sutaḥ — syn; gaṅgām — všechnu vodu Gangy; gaṇḍūṣī-kṛtya — jedním douškem; yaḥ — ten, který (Jahnu); apibat — vypil.

Traducción

Překlad

El hijo de Śrutāyu fue Vasumān; el hijo de Satyāyu, Śrutañjaya; el hijo de Raya, Eka; el hijo de Jaya, Amita; y el hijo de Vijaya, Bhīma. El hijo de Bhīma fue Kāñcana; el hijo de Kāñcana fue Hotraka; y el hijo de Hotraka fue Jahnu, que se bebió de un sorbo toda el agua del Ganges.

Śrutāyu měl syna Vasumāna, Satyāyu syna Śrutañjayu, Raya měl Eku, Jaya Amitu a Vijaya Bhīmu. Synem Bhīmy byl Kāñcana, jeho synem byl Hotraka a synem Hotraky byl Jahnu, který jedním douškem vypil všechnu vodu Gangy.