Skip to main content

Text 1

Text 1

Texto

Text

śrī-śuka uvāca
athātaḥ śrūyatāṁ rājan
vaṁśaḥ somasya pāvanaḥ
yasminn ailādayo bhūpāḥ
kīrtyante puṇya-kīrtayaḥ
śrī-śuka uvāca
athātaḥ śrūyatāṁ rājan
vaṁśaḥ somasya pāvanaḥ
yasminn ailādayo bhūpāḥ
kīrtyante puṇya-kīrtayaḥ

Palabra por palabra

Synonyms

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; atha — ahora (tras escuchar la historia de la dinastía del Sol); ataḥ — por lo tanto; śrūyatām — escúchame; rājan — ¡oh, rey (Mahārāja Parīkṣit)!; vaṁśaḥ — la dinastía; somasya — del dios de la Luna; pāvanaḥ — escuchar hablar de ella es purificador; yasmin — en la cual (dinastía); aila-ādayaḥ — encabezados por Aila (Purūravā); bhūpāḥ — reyes; kīrtyante — se enumeran; puṇya-kīrtayaḥ — personas acerca de las cuales es glorioso escuchar.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; atha — now (after hearing the history of the dynasty of the sun); ataḥ — therefore; śrūyatām — just hear from me; rājan — O King (Mahārāja Parīkṣit); vaṁśaḥ — the dynasty; somasya — of the moon-god; pāvanaḥ — which is purifying to hear about; yasmin — in which (dynasty); aila-ādayaḥ — headed by Aila (Purūravā); bhūpāḥ — kings; kīrtyante — are described; puṇya-kīrtayaḥ — persons of whom it is glorious to hear.

Traducción

Translation

Śrīla Śukadeva Gosvāmī dijo a Mahārāja Parīkṣit: ¡Oh, rey!, hasta aquí te he hablado de la dinastía del dios del Sol. Escucha ahora la muy gloriosa y purificadora historia de la dinastía del dios de la Luna. En ella se habla de reyes tales como Aila [Purūravā]; escuchar acerca de ellos es glorioso.

Śrīla Śukadeva Gosvāmī said to Mahārāja Parīkṣit: O King, thus far you have heard the description of the dynasty of the sun-god. Now hear the most glorious and purifying description of the dynasty of the moon-god. This description mentions kings like Aila [Purūravā] of whom it is glorious to hear.