Skip to main content

Text 25

Text 25

Texto

Text

vasvananto ’tha tat-putro
yuyudho yat subhāṣaṇaḥ
śrutas tato jayas tasmād
vijayo ’smād ṛtaḥ sutaḥ
vasvananto ’tha tat-putro
yuyudho yat subhāṣaṇaḥ
śrutas tato jayas tasmād
vijayo ’smād ṛtaḥ sutaḥ

Palabra por palabra

Synonyms

vasvanantaḥ — Vasvananta; atha — a continuación (el hijo de Upagupta); tat-putraḥ — su hijo; yuyudhaḥ — llamado Yuyudha; yat — de Yuyudha; subhāṣaṇaḥ — un hijo llamado Subhāṣaṇa; śrutaḥ tataḥ — y el hijo de Subhāṣaṇa fue Śruta; jayaḥ tasmāt — el hijo de Śruta fue Jaya; vijayaḥ — un hijo llamado Vijaya; asmāt — de Jaya; ṛtaḥ — Ṛta; sutaḥ — un hijo.

vasvanantaḥ — Vasvananta; atha — thereafter (the son of Upagupta); tat-putraḥ — his son; yuyudhaḥ — by the name Yuyudha; yat — from Yuyudha; subhāṣaṇaḥ — a son named Subhāṣaṇa; śrutaḥ tataḥ — and the son of Subhāṣaṇa was Śruta; jayaḥ tasmāt — the son of Śruta was Jaya; vijayaḥ — a son named Vijaya; asmāt — from Jaya; ṛtaḥ — Ṛta; sutaḥ — a son.

Traducción

Translation

El hijo de Upagupta fue Vasvananta, el hijo de Vasvananta fue Yuyudha, el hijo de Yuyudha fue Subhāṣaṇa, y el hijo de Subhāṣaṇa fue Śruta. El hijo de Śruta fue Jaya, de quien nació Vijaya. El hijo de Vijaya fue Ṛta.

The son of Upagupta was Vasvananta, the son of Vasvananta was Yuyudha, the son of Yuyudha was Subhāṣaṇa, and the son of Subhāṣaṇa was Śruta. The son of Śruta was Jaya, from whom there came Vijaya. The son of Vijaya was Ṛta.