Skip to main content

Text 25

Sloka 25

Texto

Verš

vasvananto ’tha tat-putro
yuyudho yat subhāṣaṇaḥ
śrutas tato jayas tasmād
vijayo ’smād ṛtaḥ sutaḥ
vasvananto ’tha tat-putro
yuyudho yat subhāṣaṇaḥ
śrutas tato jayas tasmād
vijayo ’smād ṛtaḥ sutaḥ

Palabra por palabra

Synonyma

vasvanantaḥ — Vasvananta; atha — a continuación (el hijo de Upagupta); tat-putraḥ — su hijo; yuyudhaḥ — llamado Yuyudha; yat — de Yuyudha; subhāṣaṇaḥ — un hijo llamado Subhāṣaṇa; śrutaḥ tataḥ — y el hijo de Subhāṣaṇa fue Śruta; jayaḥ tasmāt — el hijo de Śruta fue Jaya; vijayaḥ — un hijo llamado Vijaya; asmāt — de Jaya; ṛtaḥ — Ṛta; sutaḥ — un hijo.

vasvanantaḥ — Vasvananta; atha — poté (syn Upagupty); tat-putraḥ — jeho syn; yuyudhaḥ — jménem Yuyudha; yat — Yuyudhovi; subhāṣaṇaḥ — syn jménem Subhāṣaṇa; śrutaḥ tataḥ — a synem Subhāṣaṇy byl Śruta; jayaḥ tasmāt — Śrutovi se narodil Jaya; vijayaḥ — syn jménem Vijaya; asmāt — Jayovi; ṛtaḥ — Ṛta; sutaḥ — syn.

Traducción

Překlad

El hijo de Upagupta fue Vasvananta, el hijo de Vasvananta fue Yuyudha, el hijo de Yuyudha fue Subhāṣaṇa, y el hijo de Subhāṣaṇa fue Śruta. El hijo de Śruta fue Jaya, de quien nació Vijaya. El hijo de Vijaya fue Ṛta.

Syn Upagupty se jmenoval Vasvananta, syn Vasvananty se jmenoval Yuyudha, jeho synem byl Subhāṣaṇa a synem Subhāṣaṇy se stal Śruta. Śrutovi se narodil Jaya a jemu zase Vijaya. Vijayův syn nesl jméno Ṛta.