Skip to main content

Text 24

Text 24

Texto

Text

tasmāt samarathas tasya
sutaḥ satyarathas tataḥ
āsīd upagurus tasmād
upagupto ’gni-sambhavaḥ
tasmāt samarathas tasya
sutaḥ satyarathas tataḥ
āsīd upagurus tasmād
upagupto ’gni-sambhavaḥ

Palabra por palabra

Synonyms

tasmāt — de Kṣemādhi; samarathaḥ — un hijo llamado Samaratha; tasya — de Samaratha; sutaḥ — hijo; satyarathaḥ — Satyaratha; tataḥ — de él (de Satyaratha); āsīt — nació; upaguruḥ — Upaguru; tasmāt — de él; upaguptaḥ — Upagupta; agni-sambhavaḥ — una expansión parcial del semidiós Agni.

tasmāt — from Kṣemādhi; samarathaḥ — a son named Samaratha; tasya — from Samaratha; sutaḥ — son; satyarathaḥ — Satyaratha; tataḥ — from him (Satyaratha); āsīt — was born; upaguruḥ — Upaguru; tasmāt — from him; upaguptaḥ — Upagupta; agni-sambhavaḥ — a partial expansion of the demigod Agni.

Traducción

Translation

El hijo de Kṣemādhi fue Samaratha, cuyo hijo fue Satyaratha. El hijo de Satyaratha fue Upaguru, y el hijo de Upaguru fue Upagupta, una expansión parcial del dios del fuego.

The son of Kṣemādhi was Samaratha, and his son was Satyaratha. The son of Satyaratha was Upaguru, and the son of Upaguru was Upagupta, a partial expansion of the fire-god.