Skip to main content

Text 7

Text 7

Texto

Text

tasmāt prasuśrutas tasya
sandhis tasyāpy amarṣaṇaḥ
mahasvāṁs tat-sutas tasmād
viśvabāhur ajāyata
tasmāt prasuśrutas tasya
sandhis tasyāpy amarṣaṇaḥ
mahasvāṁs tat-sutas tasmād
viśvabāhur ajāyata

Palabra por palabra

Synonyms

tasmāt — de Maru; prasuśrutaḥ — Prasuśruta, su hijo; tasya — de Prasuśruta; sandhiḥ — un hijo llamado Sandhi; tasya — suyo (de Sandhi); api — también; amarṣaṇaḥ — un hijo llamado Amarṣaṇa; mahasvān — el hijo de Amarṣaṇa; tat — suyo; sutaḥ — hijo; tasmāt — de él (de Mahasvān); viśvabāhuḥ — Viśvabāhu; ajāyata — nació.

tasmāt — from Maru; prasuśrutaḥ — Prasuśruta, his son; tasya — of Prasuśruta; sandhiḥ — a son named Sandhi; tasya — his (Sandhi’s); api — also; amarṣaṇaḥ — a son named Amarṣaṇa; mahasvān — the son of Amarṣaṇa; tat — his; sutaḥ — son; tasmāt — from him (Mahasvān); viśvabāhuḥ — Viśvabāhu; ajāyata — took birth.

Traducción

Translation

Maru tuvo un hijo llamado Prasuśruta, de Prasuśruta nació Sandhi, de Sandhi nació Amarṣana, y de Amarṣana nació Mahasvān. Mahasvān fue padre de Viśvabāhu.

From Maru was born a son named Prasuśruta, from Prasuśruta came Sandhi, from Sandhi came Amarṣaṇa, and from Amarṣaṇa a son named Mahasvān. From Mahasvān, Viśvabāhu took his birth.