Skip to main content

Text 7

Sloka 7

Texto

Verš

tasmāt prasuśrutas tasya
sandhis tasyāpy amarṣaṇaḥ
mahasvāṁs tat-sutas tasmād
viśvabāhur ajāyata
tasmāt prasuśrutas tasya
sandhis tasyāpy amarṣaṇaḥ
mahasvāṁs tat-sutas tasmād
viśvabāhur ajāyata

Palabra por palabra

Synonyma

tasmāt — de Maru; prasuśrutaḥ — Prasuśruta, su hijo; tasya — de Prasuśruta; sandhiḥ — un hijo llamado Sandhi; tasya — suyo (de Sandhi); api — también; amarṣaṇaḥ — un hijo llamado Amarṣaṇa; mahasvān — el hijo de Amarṣaṇa; tat — suyo; sutaḥ — hijo; tasmāt — de él (de Mahasvān); viśvabāhuḥ — Viśvabāhu; ajāyata — nació.

tasmāt — Maruovi; prasuśrutaḥ — Prasuśruta, jeho syn; tasya — Prasuśruty; sandhiḥ — syn jménem Sandhi; tasya — jeho (Sandhiho); api — také; amarṣaṇaḥ — syn jménem Amarṣaṇa; mahasvān — syn Amarṣaṇy; tat — jeho; sutaḥ — syn; tasmāt — jemu (Mahasvānovi); viśvabāhuḥ — Viśvabāhu; ajāyata — narodil se.

Traducción

Překlad

Maru tuvo un hijo llamado Prasuśruta, de Prasuśruta nació Sandhi, de Sandhi nació Amarṣana, y de Amarṣana nació Mahasvān. Mahasvān fue padre de Viśvabāhu.

Maruovi se narodil syn jménem Prasuśruta, Prasuśrutovi Sandhi, Sandhimu Amarṣaṇa a Amarṣaṇovi syn jménem Mahasvān. Mahasvānovi se narodil Viśvabāhu.