Skip to main content

Texts 3-4

Texts 3-4

Texto

Text

sagaṇas tat-sutas tasmād
vidhṛtiś cābhavat sutaḥ
tato hiraṇyanābho ’bhūd
yogācāryas tu jaimineḥ
sagaṇas tat-sutas tasmād
vidhṛtiś cābhavat sutaḥ
tato hiraṇyanābho ’bhūd
yogācāryas tu jaimineḥ
śiṣyaḥ kauśalya ādhyātmaṁ
yājñavalkyo ’dhyagād yataḥ
yogaṁ mahodayam ṛṣir
hṛdaya-granthi-bhedakam
śiṣyaḥ kauśalya ādhyātmaṁ
yājñavalkyo ’dhyagād yataḥ
yogaṁ mahodayam ṛṣir
hṛdaya-granthi-bhedakam

Palabra por palabra

Synonyms

sagaṇaḥ — Sagaṇa; tat — de este (de Vajranābha); sutaḥ — hijo; tasmāt — de él; vidhṛtiḥ — Vidhṛti; ca — también; abhavat — nació; sutaḥ — su hijo; tataḥ — de él; hiraṇyanābhaḥ — de Hiraṇyanābha; abhūt — fue; yoga-ācāryaḥ — quien presentó la filosofía del yoga; tu — pero; jaimineḥ — por aceptar a Jaimini como maestro espiritual; śiṣyaḥ — discípulo; kauśalyaḥ — Kauśalya; ādhyātmam — espiritual; yājñavalkyaḥ — Yājñavalkya; adhyagāt — estudió; yataḥ — de él (Hiraṇyanābha); yogam — las prácticas místicas; mahā-udayam — muy elevadas; ṛṣiḥ — Yājñavalkya Ṛṣi; hṛdaya-granthi-bhedakam — el yoga místico, que puede desatar los nudos del apego material que hay en el corazón.

sagaṇaḥ — Sagaṇa; tat — this (Vajranābha’s); sutaḥ — son; tasmāt — from him; vidhṛtiḥ — Vidhṛti; ca — also; abhavat — was born; sutaḥ — his son; tataḥ — from him; hiraṇyanābhaḥ — Hiraṇyanābha; abhūt — became; yoga-ācāryaḥ — the propounder of the philosophy of yoga; tu — but; jaimineḥ — because of accepting Jaimini as his spiritual master; śiṣyaḥ — disciple; kauśalyaḥ — Kauśalya; ādhyātmam — spiritual; yājñavalkyaḥ — Yājñavalkya; adhyagāt — studied; yataḥ — from him (Hiraṇyanābha); yogam — the mystic performances; mahā-udayam — highly elevated; ṛṣiḥ — Yājñavalkya Ṛṣi; hṛdaya-granthi-bhedakam — mystic yoga, which can loosen the knots of material attachment in the heart.

Traducción

Translation

El hijo de Vajranābha fue Sagaṇa, cuyo hijo fue Vidhṛti. El hijo de Vidhṛti fue Hiraṇyanābha, que se hizo discípulo de Jaimini y fue un gran ācārya del yoga místico. Fue Hiraṇyanābha quien instruyó al gran santo Yājñavalkya en el muy elevado sistema de yoga místico denominado ādhyātma-yoga, que puede desatar los nudos del apego material que hay en el corazón.

The son of Vajranābha was Sagaṇa, and his son was Vidhṛti. The son of Vidhṛti was Hiraṇyanābha, who became a disciple of Jaimini and became a great ācārya of mystic yoga. It is from Hiraṇyanābha that the great saint Yājñavalkya learned the highly elevated system of mystic yoga known as ādhyātma-yoga, which can loosen the knots of material attachment in the heart.