Skip to main content

Text 13

Text 13

Texto

Text

bṛhadrājas tu tasyāpi
barhis tasmāt kṛtañjayaḥ
raṇañjayas tasya sutaḥ
sañjayo bhavitā tataḥ
bṛhadrājas tu tasyāpi
barhis tasmāt kṛtañjayaḥ
raṇañjayas tasya sutaḥ
sañjayo bhavitā tataḥ

Palabra por palabra

Synonyms

bṛhadrājaḥ — Bṛhadrāja; tu — pero; tasya api — de Amitrajit; barhiḥ — Barhi; tasmāt — de Barhi; kṛtañjayaḥ — Kṛtañjaya; raṇañjayaḥ — Raṇañjaya; tasya — de Kṛtañjaya; sutaḥ — hijo; sañjayaḥ — Sañjaya; bhavitā — nacerá; tataḥ — de Raṇañjaya.

bṛhadrājaḥ — Bṛhadrāja; tu — but; tasya api — of Amitrajit; barhiḥ — Barhi; tasmāt — from Barhi; kṛtañjayaḥ — Kṛtañjaya; raṇañjayaḥ — Raṇañjaya; tasya — of Kṛtañjaya; sutaḥ — son; sañjayaḥ — Sañjaya; bhavitā — will take birth; tataḥ — from Raṇañjaya.

Traducción

Translation

De Amitrajit nacerá Bṛhadrāja, de Bṛhadrāja vendrá Barhi, y de Barhi, Kṛtañjaya. El hijo de Kṛtañjaya se llamará Raṇañjaya, y de él nacera Sañjaya.

From Amitrajit will come a son named Bṛhadrāja, from Bṛhadrāja will come Barhi, and from Barhi will come Kṛtañjaya. The son of Kṛtañjaya will be known as Raṇañjaya, and from him will come a son named Sañjaya.