Skip to main content

Śrīmad-bhāgavatam 9.12.12

Texto

bhavitā marudevo ’tha
sunakṣatro ’tha puṣkaraḥ
tasyāntarikṣas tat-putraḥ
sutapās tad amitrajit

Palabra por palabra

bhavitā — nacerá; marudevaḥ — Marudeva; atha — a continuación; sunakṣatraḥ — Sunakṣatra; atha — a continuación; puṣkaraḥ — Puṣkara, un hijo de Sunakṣatra; tasya — de Puṣkara; antarikṣaḥ — Antarikṣa; tat-putraḥ — su hijo; sutapāḥ — Sutapā; tat — de él; amitrajit — un hijo llamado Amitrajit.

Traducción

A continuación, de Supratīka nacerá Marudeva; de Marudeva, Sunakṣatra; de Sunakṣatra, Puṣkara; y de Puṣkara, Antarikṣa. El hijo de Antarikṣa será Sutapā, cuyo hijo será Amitrajit.