Skip to main content

Text 11

Text 11

Texto

Text

sahadevas tato vīro
bṛhadaśvo ’tha bhānumān
pratīkāśvo bhānumataḥ
supratīko ’tha tat-sutaḥ
sahadevas tato vīro
bṛhadaśvo ’tha bhānumān
pratīkāśvo bhānumataḥ
supratīko ’tha tat-sutaḥ

Palabra por palabra

Synonyms

sahadevaḥ — Sahadeva; tataḥ — de Divāka; vīraḥ — un gran héroe; bṛhadaśvaḥ — Bṛhadaśva; atha — de él; bhānumān — Bhānumān; pratīkāśvaḥ — Pratīkāśva; bhānumataḥ — de Bhānumān; supratīkaḥ — Supratīka; atha — a continuación; tat-sutaḥ — el hijo de Pratīkāśva.

sahadevaḥ — Sahadeva; tataḥ — from Divāka; vīraḥ — a great hero; bṛhadaśvaḥ — Bṛhadaśva; atha — from him; bhānumān — Bhānumān; pratīkāśvaḥ — Pratīkāśva; bhānumataḥ — from Bhānumān; supratīkaḥ — Supratīka; atha — thereafter; tat-sutaḥ — the son of Pratīkāśva.

Traducción

Translation

A continuación, Divāka tendrá un hijo llamado Sahadeva, y de Sahadeva nacerá el gran héroe Bṛhadaśva. De Bṛhadaśva nacerá Bhānumān, de Bhānumān nacerá Pratīkāśva. El hijo de Pratīkāśva será Supratīka.

Thereafter, from Divāka will come a son named Sahadeva, and from Sahadeva a great hero named Bṛhadaśva. From Bṛhadaśva will come Bhānumān, and from Bhānumān will come Pratīkāśva. The son of Pratīkāśva will be Supratīka.