Skip to main content

Text 10

Text 10

Texto

Text

ūrukriyaḥ sutas tasya
vatsavṛddho bhaviṣyati
prativyomas tato bhānur
divāko vāhinī-patiḥ
ūrukriyaḥ sutas tasya
vatsavṛddho bhaviṣyati
prativyomas tato bhānur
divāko vāhinī-patiḥ

Palabra por palabra

Synonyms

ūrukriyaḥ — Ūrukriya; sutaḥ — hijo; tasya — de Ūrukriya; vatsavṛddhaḥ — Vatsavṛddha; bhaviṣyati — nacerá; prativyomaḥ — Prativyoma; tataḥ — de Vatsavṛddha; bhānuḥ — (de Prativyoma) un hijo llamado Bhānu; divākaḥ — de Bhānu un hijo llamado Divāka; vāhinī-patiḥ — un gran general de soldados.

ūrukriyaḥ — Ūrukriya; sutaḥ — son; tasya — of Ūrukriya; vatsavṛddhaḥ — Vatsavṛddha; bhaviṣyati — will take birth; prativyomaḥ — Prativyoma; tataḥ — from Vatsavṛddha; bhānuḥ — (from Prativyoma) a son named Bhānu; divākaḥ — from Bhānu a son named Divāka; vāhinī-patiḥ — a great commander of soldiers.

Traducción

Translation

El hijo de Bṛhadraṇa será Ūrukriya, que tendrá un hijo llamado Vatsavṛddha. Vatsavṛddha tendrá un hijo llamado Prativyoma, y Prativyoma tendrá un hijo llamado Bhānu, de quien nacerá Divāka, un gran general de ejércitos.

The son of Bṛhadraṇa will be Ūrukriya, who will have a son named Vatsavṛddha. Vatsavṛddha will have a son named Prativyoma, and Prativyoma will have a son named Bhānu, from whom Divāka, a great commander of soldiers, will take birth.