Skip to main content

Text 1

Sloka 1

Texto

Verš

śrī-śuka uvāca
kuśasya cātithis tasmān
niṣadhas tat-suto nabhaḥ
puṇḍarīko ’tha tat-putraḥ
kṣemadhanvābhavat tataḥ
śrī-śuka uvāca
kuśasya cātithis tasmān
niṣadhas tat-suto nabhaḥ
puṇḍarīko ’tha tat-putraḥ
kṣemadhanvābhavat tataḥ

Palabra por palabra

Synonyma

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; kuśasya — de Kuśa, el hijo del Señor Rāmacandra; ca — también; atithiḥ — Atithi; tasmāt — de él; niṣadhaḥ — Niṣadha; tat-sutaḥ — su hijo; nabhaḥ — Nabha; puṇḍarīkaḥ — Puṇḍarīka; atha — a continuación; tat-putraḥ — su hijo; kṣemadhanvā — Kṣemadhanvā; abhavat — fue; tataḥ — a continuación.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī pravil; kuśasya — Kuśi, syna Pána Rāmacandry; ca — také; atithiḥ — Atithi; tasmāt — jemu; niṣadhaḥ — Niṣadha; tat-sutaḥ — jeho syn; nabhaḥ — Nabha; puṇḍarīkaḥ — Puṇḍarīka; atha — poté; tat-putraḥ — jeho syn; kṣemadhanvā — Kṣemadhanvā; abhavat — stal se; tataḥ — potom.

Traducción

Překlad

Śukadeva Gosvāmī dijo: El hijo de Rāmacandra fue Kuśa, el hijo de Kuśa fue Atithi, el hijo de Atithi fue Niṣadha, y el hijo de Niṣadha fue Nabha. El hijo de Nabha fue Puṇḍarīka, y de Puṇḍarīka nació Kṣemadhanvā.

Śukadeva Gosvāmī pravil: Kuśa byl synem Rāmacandry a jeho synem byl Atithi. Ten měl syna Niṣadhu a synem Niṣadhy byl Nabha. Syn Nabhy se jmenoval Puṇḍarīka, jemuž se narodil syn jménem Kṣemadhanvā.