Skip to main content

Text 49

Sloka 49

Texto

Verš

evaṁ kṛta-śiraḥ-snānaḥ
suvāsāḥ sragvy-alaṅkṛtaḥ
svalaṅkṛtaiḥ suvāsobhir
bhrātṛbhir bhāryayā babhau
evaṁ kṛta-śiraḥ-snānaḥ
suvāsāḥ sragvy-alaṅkṛtaḥ
svalaṅkṛtaiḥ suvāsobhir
bhrātṛbhir bhāryayā babhau

Palabra por palabra

Synonyma

evam — así; kṛta-śiraḥ-snānaḥ — completamente bañado, con la cabeza lavada; su-vāsāḥ — muy bien vestido; sragvi-alaṅkṛtaḥ — adornado con un collar de flores; su-alaṅkṛtaiḥ — con hermosas alhajas; su-vāsobhiḥ — muy bien vestidos; bhrātṛbhiḥ — con Sus hermanos; bhāryayā — y con Su esposa, Sītā; babhau — el Señor apareció muy brillante.

evam — takto; kṛta-śiraḥ-snānaḥ — celý vykoupaný, s umytou hlavou; su-vāsāḥ — pěkně oblečený; sragvi-alaṅkṛtaḥ — ozdobený girlandou; su- alaṅkṛtaiḥ — krásně ozdobenými; su-vāsobhiḥ — hezky oblečenými; bhrātṛbhiḥ — se svými bratry; bhāryayā — a svou manželkou Sītou; babhau — Pán jasně zářil.

Traducción

Překlad

Perfectamente bañado y con la cabeza afeitada, el Señor Rāmacandra Se vistió con hermosas ropas y Se adornó con alhajas y un collar de flores. Así resplandecía entre Sus hermanos y Su esposa, igualmente vestidos y engalanados.

Pán Rāmacandra, vykoupaný a s čistě oholenou hlavou, se krásně oblékl a ozdobil se girlandou a šperky. Mezi svými bratry a manželkou, kteří byli podobně oblečeni a ozdobeni, jasně zářil.