Skip to main content

Text 32

Text 32

Texto

Text

āropyāruruhe yānaṁ
bhrātṛbhyāṁ hanumad-yutaḥ
vibhīṣaṇāya bhagavān
dattvā rakṣo-gaṇeśatām
laṅkām āyuś ca kalpāntaṁ
yayau cīrṇa-vrataḥ purīm
āropyāruruhe yānaṁ
bhrātṛbhyāṁ hanumad-yutaḥ
vibhīṣaṇāya bhagavān
dattvā rakṣo-gaṇeśatām
laṅkām āyuś ca kalpāntaṁ
yayau cīrṇa-vrataḥ purīm

Palabra por palabra

Synonyms

āropya — mantener o situar; āruruhe — subió; yānam — en el avión; bhrātṛbhyām — con Su hermano Lakṣmaṇa y el general Sugrīva; hanumat-yutaḥ — acompañado por Hanumān; vibhīṣaṇāya — a Vibhīṣaṇa, el hermano de Rāvaṇa; bhagavān — el Señor; dattvā — puso a cargo; rakṣaḥ-gaṇa-īśatām — el poder de gobernar a la población rākṣasa de Laṅkā; laṅkām — el estado de Laṅkā; āyuḥ ca — y la duración de la vida; kalpa-antam — durante muchísimos años, hasta el final de un kalpa; yayau — regresó al hogar; cīrṇa-vrataḥ — cumplido Su período en el bosque; purīm — a Ayodhyā-purī.

āropya — keeping or placing; āruruhe — got up; yānam — on the airplane; bhrātṛbhyām — with His brother Lakṣmaṇa and the commander Sugrīva; hanumat-yutaḥ — accompanied by Hanumān; vibhīṣaṇāya — unto Vibhīṣaṇa, the brother of Rāvaṇa; bhagavān — the Lord; dattvā — gave charge; rakṣaḥ-gaṇa-īśatām — the power to rule over the Rākṣasa population of Laṅkā; laṅkām — the state of Laṅkā; āyuḥ ca — and the duration of life; kalpa-antam — for many, many years, until the end of one kalpa; yayau — returned home; cīrṇa-vrataḥ — finishing the duration of time living in the forest; purīm — to Ayodhyā-purī.

Traducción

Translation

Después de dar a Vibhīṣaṇa el poder de gobernar a la población rākṣasa de Laṅkā durante todo un kalpa, el Señor Rāmacandra, la Suprema Personalidad de Dios [Bhagavān], sentó a Sītādevī en un avión decorado con flores en el que, a continuación, subió Él también. Cumplido ya Su período de destierro en el bosque, el Señor regresó a Ayodhyā acompañado por Hanumān, Sugrīva y Su hermano Lakṣmaṇa.

After giving Vibhīṣaṇa the power to rule the Rākṣasa population of Laṅkā for the duration of one kalpa, Lord Rāmacandra, the Supreme Personality of Godhead [Bhagavān], placed Sītādevī on an airplane decorated with flowers and then got on the plane Himself. The period for His living in the forest having ended, the Lord returned to Ayodhyā, accompanied by Hanumān, Sugrīva and His brother Lakṣmaṇa.