Skip to main content

Text 31

Text 31

Texto

Text

ṛṣayo ’pi tayor vīkṣya
prasaṅgaṁ ramamāṇayoḥ
nivṛttāḥ prayayus tasmān
nara-nārāyaṇāśramam
ṛṣayo ’pi tayor vīkṣya
prasaṅgaṁ ramamāṇayoḥ
nivṛttāḥ prayayus tasmān
nara-nārāyaṇāśramam

Palabra por palabra

Synonyms

ṛṣayaḥ — todas las grandes personas santas; api — también; tayoḥ — de ambos; vīkṣya — al ver; prasaṅgam — ocupaciones sexuales; ramamāṇayoḥ — que estaban disfrutando de ese modo; nivṛttāḥ — renunciaron a seguir adelante; prayayuḥ — partieron inmediatamente; tasmāt — de aquel lugar; nara-nārāyaṇa-āśramam — al āśrama de Nara-Nārāyaṇa.

ṛṣayaḥ — all the great saintly persons; api — also; tayoḥ — of both of them; vīkṣya — seeing; prasaṅgam — engagement in sexual matters; ramamāṇayoḥ — who were enjoying in that way; nivṛttāḥ — desisted from going further; prayayuḥ — immediately departed; tasmāt — from that place; nara-nārāyaṇa-āśramam — to the āśrama of Nara-Nārāyaṇa.

Traducción

Translation

Al ver al Señor Śiva y Pārvatī dedicados a la vida sexual, las grandes personas santas renunciaron a seguir adelante y partieron hacia el āśrama de Nara-Nārāyaṇa.

Seeing Lord Śiva and Pārvatī engaged in sexual affairs, all the great saintly persons immediately desisted from going further and departed for the āśrama of Nara-Nārāyaṇa.