Skip to main content

Texts 2-3

Sloka 2-3

Texto

Verš

yo ’sau satyavrato nāma
rājarṣir draviḍeśvaraḥ
jñānaṁ yo ’tīta-kalpānte
lebhe puruṣa-sevayā
yo ’sau satyavrato nāma
rājarṣir draviḍeśvaraḥ
jñānaṁ yo ’tīta-kalpānte
lebhe puruṣa-sevayā
sa vai vivasvataḥ putro
manur āsīd iti śrutam
tvattas tasya sutāḥ proktā
ikṣvāku-pramukhā nṛpāḥ
sa vai vivasvataḥ putro
manur āsīd iti śrutam
tvattas tasya sutāḥ proktā
ikṣvāku-pramukhā nṛpāḥ

Palabra por palabra

Synonyma

yaḥ asau — el que era conocido; satyavrataḥ — Satyavrata; nāma — con el nombre; rāja-ṛṣiḥ — el santo rey; draviḍa-īśvaraḥ — el gobernante de los países Draviḍa; jñānam — conocimiento; yaḥ — aquel que; atīta-kalpa-ante — al final del período del último manu, o al final del último milenio; lebhe — recibió; puruṣa-sevayā — por ofrecer servicio a la Suprema Personalidad de Dios; saḥ — él; vai — en verdad; vivasvataḥ — de Vivasvān; putraḥ — hijo; manuḥ āsīt — pasó a ser Vaivasvata Manu; iti — así; śrutam — ya he escuchado; tvattaḥ — de ti; tasya — sus; sutāḥ — hijos; proktāḥ — ha sido explicado; ikṣvāku-pramukhāḥ — encabezados por Ikṣvāku; nṛpāḥ — muchos reyes.

yaḥ asau — ten, kdo byl známý; satyavrataḥ — Satyavrata; nāma — pod jménem; rāja-ṛṣiḥ — svatý král; draviḍa-īśvaraḥ — vládce oblasti Draviḍa; jñānam — poznání; yaḥ — ten, kdo; atīta-kalpa-ante — na konci éry posledního Manua neboli na konci posledního věku; lebhe — získal; puruṣa- sevayā — službou Nejvyšší Osobnosti Božství; saḥ — on; vai — vskutku; vivasvataḥ — Vivasvāna; putraḥ — syn; manuḥ āsīt — stal se Vaivasvatou Manuem; iti — takto; śrutam — slyšel jsem; tvattaḥ — od tebe; tasya — jeho; sutāḥ — synové; proktāḥ — byli představeni; ikṣvāku-pramukhāḥ — vedení Ikṣvākuem; nṛpāḥ — mnozí králové.

Traducción

Překlad

Por la gracia del Supremo, Satyavrata, el santo rey de Draviḍadeśa, recibió conocimiento espiritual al final del último milenio; más tarde, en el siguiente manvantara [período de manu] nació como Vaivasvata Manu, el hijo de Vivasvān. Este conocimiento lo he recibido de ti. También entiendo que reyes como Ikṣvāku fueron hijos suyos, como tú ya has explicado.

“Satyavrata, svatý král Draviḍadeśe, který na konci minulého věku získal milostí Nejvyššího duchovní poznání, se později — v další manvantaře — stal Vaivasvatou Manuem, synem Vivasvāna. To jsem se od tebe již dozvěděl. Z tvého vysvětlení také chápu, že králové, jako například Ikṣvāku, byli jeho synové.”