Skip to main content

Texts 11-12

Texts 11-12

Texto

Text

tato manuḥ śrāddhadevaḥ
saṁjñāyām āsa bhārata
śraddhāyāṁ janayām āsa
daśa putrān sa ātmavān
tato manuḥ śrāddhadevaḥ
saṁjñāyām āsa bhārata
śraddhāyāṁ janayām āsa
daśa putrān sa ātmavān
ikṣvāku-nṛga-śaryāti-
diṣṭa-dhṛṣṭa-karūṣakān
nariṣyantaṁ pṛṣadhraṁ ca
nabhagaṁ ca kaviṁ vibhuḥ
ikṣvāku-nṛga-śaryāti-
diṣṭa-dhṛṣṭa-karūṣakān
nariṣyantaṁ pṛṣadhraṁ ca
nabhagaṁ ca kaviṁ vibhuḥ

Palabra por palabra

Synonyms

tataḥ — de Vivasvān; manuḥ śrāddhadevaḥ — el manu llamado Śrāddhadeva; saṁjñāyām — en el vientre de Saṁjñā (la esposa de Vivasvān); āsa — nació; bhārata — ¡oh, el mejor de la dinastía Bhārata!; śraddhāyām — en el vientre de Śraddhā (la esposa de Śrāddhadeva); janayām āsa — engendró; daśa — diez; putrān — hijos; saḥ — él, Śrāddhadeva; ātmavān — que había conquistado sus sentidos; ikṣvāku-nṛga-śaryāti-diṣṭa-dhṛṣṭa-karūṣakān — llamados Ikṣvāku, Nṛga, Śaryāti, Diṣṭa, Dhṛṣṭa y Karūṣaka; nariṣyantam — Nariṣyanta; pṛṣadhram ca — y Pṛṣadhra; nabhagam ca — y Nabhaga; kavim — Kavi; vibhuḥ — el grande.

tataḥ — from Vivasvān; manuḥ śrāddhadevaḥ — the Manu named Śrāddhadeva; saṁjñāyām — in the womb of Saṁjñā (the wife of Vivasvān); āsa — was born; bhārata — O best of the Bhārata dynasty; śraddhāyām — in the womb of Śraddhā (the wife of Śrāddhadeva); janayām āsa — begot; daśa — ten; putrān — sons; saḥ — that Śrāddhadeva; ātmavān — having conquered his senses; ikṣvāku-nṛga-śaryāti-diṣṭa-dhṛṣṭa-karūṣakān — named Ikṣvāku, Nṛga, Śaryāti, Diṣṭa, Dhṛṣṭa and Karūṣaka; nariṣyantam — Nariṣyanta; pṛṣadhram ca — and Pṛṣadhra; nabhagam ca — and Nabhaga; kavim — Kavi; vibhuḥ — the great.

Traducción

Translation

¡Oh, rey, el mejor de la dinastía Bhārata!, en el vientre de Saṁjñā, Vivasvān engendró a Śrāddhadeva Manu. Habiendo conquistado sus sentidos, Śrāddhadeva Manu engendró diez hijos en el vientre de su esposa, Śraddhā. Esos hijos fueron Ikṣvāku, Nṛga, Śaryāti, Diṣṭa, Dhṛṣṭa, Karūṣaka, Nariṣyanta, Pṛṣadhra, Nabhaga y Kavi.

O King, best of the Bhārata dynasty, from Vivasvān, by the womb of Saṁjñā, Śrāddhadeva Manu was born. Śrāddhadeva Manu, having conquered his senses, begot ten sons in the womb of his wife, Śraddhā. The names of these sons were Ikṣvāku, Nṛga, Śaryāti, Diṣṭa, Dhṛṣṭa, Karūṣaka, Nariṣyanta, Pṛṣadhra, Nabhaga and Kavi.