Skip to main content

Texts 11-12

Sloka 11-12

Texto

Verš

tato manuḥ śrāddhadevaḥ
saṁjñāyām āsa bhārata
śraddhāyāṁ janayām āsa
daśa putrān sa ātmavān
tato manuḥ śrāddhadevaḥ
saṁjñāyām āsa bhārata
śraddhāyāṁ janayām āsa
daśa putrān sa ātmavān
ikṣvāku-nṛga-śaryāti-
diṣṭa-dhṛṣṭa-karūṣakān
nariṣyantaṁ pṛṣadhraṁ ca
nabhagaṁ ca kaviṁ vibhuḥ
ikṣvāku-nṛga-śaryāti-
diṣṭa-dhṛṣṭa-karūṣakān
nariṣyantaṁ pṛṣadhraṁ ca
nabhagaṁ ca kaviṁ vibhuḥ

Palabra por palabra

Synonyma

tataḥ — de Vivasvān; manuḥ śrāddhadevaḥ — el manu llamado Śrāddhadeva; saṁjñāyām — en el vientre de Saṁjñā (la esposa de Vivasvān); āsa — nació; bhārata — ¡oh, el mejor de la dinastía Bhārata!; śraddhāyām — en el vientre de Śraddhā (la esposa de Śrāddhadeva); janayām āsa — engendró; daśa — diez; putrān — hijos; saḥ — él, Śrāddhadeva; ātmavān — que había conquistado sus sentidos; ikṣvāku-nṛga-śaryāti-diṣṭa-dhṛṣṭa-karūṣakān — llamados Ikṣvāku, Nṛga, Śaryāti, Diṣṭa, Dhṛṣṭa y Karūṣaka; nariṣyantam — Nariṣyanta; pṛṣadhram ca — y Pṛṣadhra; nabhagam ca — y Nabhaga; kavim — Kavi; vibhuḥ — el grande.

tataḥ — Vivasvānovi; manuḥ śrāddhadevaḥ — Manu jménem Śrāddhadeva; saṁjñāyām — z lůna Saṁjñi (Vivasvānovy ženy); āsa — narodil se; bhārata — ó nejlepší z Bhāratovské dynastie; śraddhāyām — v lůně Śraddhy (manželky Śrāddhadevy); janayām āsa — zplodil; daśa — deset; putrān — synů; saḥ — tento Śrāddhadeva; ātmavān — s ovládnutými smysly; ikṣvāku-nṛga-śaryāti-diṣṭa-dhṛṣṭa-karūṣakān — kteří se jmenovali Ikṣvāku, Nṛga, Śaryāti, Diṣṭa, Dhṛṣṭa a Karūṣaka; nariṣyantam — Nariṣyanta; pṛṣadhram ca — a Pṛṣadhra; nabhagam ca — a Nabhaga; kavim — Kavi; vibhuḥ — mocný.

Traducción

Překlad

¡Oh, rey, el mejor de la dinastía Bhārata!, en el vientre de Saṁjñā, Vivasvān engendró a Śrāddhadeva Manu. Habiendo conquistado sus sentidos, Śrāddhadeva Manu engendró diez hijos en el vientre de su esposa, Śraddhā. Esos hijos fueron Ikṣvāku, Nṛga, Śaryāti, Diṣṭa, Dhṛṣṭa, Karūṣaka, Nariṣyanta, Pṛṣadhra, Nabhaga y Kavi.

Ó králi, nejlepší z Bhāratovské dynastie, Vivasvānovi porodila Saṁjñā Śrāddhadevu Manua. Ten pak s ovládnutými smysly zplodil v lůně své manželky Śraddhy deset synů, kteří se jmenovali Ikṣvāku, Nṛga, Śaryāti, Diṣṭa, Dhṛṣṭa, Karūṣaka, Nariṣyanta, Pṛṣadhra, Nabhaga a Kavi.