Skip to main content

Text 30

Text 30

Texto

Text

mahendraḥ ślakṣṇayā vācā
sāntvayitvā mahā-matiḥ
abhyabhāṣata tat sarvaṁ
śikṣitaṁ puruṣottamāt
mahendraḥ ślakṣṇayā vācā
sāntvayitvā mahā-matiḥ
abhyabhāṣata tat sarvaṁ
śikṣitaṁ puruṣottamāt

Palabra por palabra

Synonyms

mahā-indraḥ — el rey del cielo, Indra; ślakṣṇayā — muy afables; vācā — con palabras; sāntvayitvā — complaciendo mucho a Bali Mahārāja; mahā-matiḥ — la muy inteligente persona; abhyabhāṣata — se dirigió; tat — eso; sarvam — todo; śikṣitam — lo que había escuchado; puruṣa-uttamāt — del Señor Viṣṇu.

mahā-indraḥ — the King of heaven, Indra; ślakṣṇayā — very mild; vācā — by words; sāntvayitvā — pleasing Bali Mahārāja very much; mahā-matiḥ — the most intelligent person; abhyabhāṣata — addressed; tat — that; sarvam — everything; śikṣitam — that was learned; puruṣa-uttamāt — from Lord Viṣṇu.

Traducción

Translation

Tras complacer a Bali Mahārāja con palabras afables, el muy inteligente Señor Indra, el rey de los semidioses, le presentó, con suma cortesía, todas las propuestas que la Suprema Personalidad de Dios, el Señor Viṣṇu, les había aconsejado.

After pleasing Bali Mahārāja with mild words, Lord Indra, the King of the demigods, who was most intelligent, very politely submitted all the proposals he had learned from the Supreme Personality of Godhead, Lord Viṣṇu.