Skip to main content

Text 26

Text 26

Texto

Text

naivaṁ vīryo jalacaro
dṛṣṭo ’smābhiḥ śruto ’pi vā
yo bhavān yojana-śatam
ahnābhivyānaśe saraḥ
naivaṁ vīryo jalacaro
dṛṣṭo ’smābhiḥ śruto ’pi vā
yo bhavān yojana-śatam
ahnābhivyānaśe saraḥ

Palabra por palabra

Synonyms

na — no; evam — así; vīryaḥ — poderoso; jala-caraḥ — ser acuático; dṛṣṭaḥ — visto; asmābhiḥ — por nosotros; śrutaḥ api — ni escuchado de; — o; yaḥ — quien; bhavān — Tu Señoría; yojana-śatam — cientos de kilómetros; ahnā — en un día; abhivyānaśe — aumentar; saraḥ — agua.

na — not; evam — thus; vīryaḥ — powerful; jala-caraḥ — aquatic; dṛṣṭaḥ — seen; asmābhiḥ — by us; śrutaḥ api — nor heard of; — either; yaḥ — who; bhavān — Your Lordship; yojana-śatam — hundreds of miles; ahnā — in one day; abhivyānaśe — expanding; saraḥ — water.

Traducción

Translation

Mi Señor, en un día has aumentado Tu tamaño en cientos de kilómetros, cubriendo las aguas del río y del mar. Nunca antes había visto ni oído acerca de semejante animal acuático.

My Lord, in one day You have expanded Yourself for hundreds of miles, covering the water of the river and the ocean. Before this I had never seen or heard of such an aquatic animal.