Skip to main content

Text 26

Sloka 26

Texto

Verš

naivaṁ vīryo jalacaro
dṛṣṭo ’smābhiḥ śruto ’pi vā
yo bhavān yojana-śatam
ahnābhivyānaśe saraḥ
naivaṁ vīryo jalacaro
dṛṣṭo ’smābhiḥ śruto ’pi vā
yo bhavān yojana-śatam
ahnābhivyānaśe saraḥ

Palabra por palabra

Synonyma

na — no; evam — así; vīryaḥ — poderoso; jala-caraḥ — ser acuático; dṛṣṭaḥ — visto; asmābhiḥ — por nosotros; śrutaḥ api — ni escuchado de; — o; yaḥ — quien; bhavān — Tu Señoría; yojana-śatam — cientos de kilómetros; ahnā — en un día; abhivyānaśe — aumentar; saraḥ — agua.

na — ne; evam — takto; vīryaḥ — mocný; jala-caraḥ — vodní tvor; dṛṣṭaḥ — viděný; asmābhiḥ — námi; śrutaḥ api — nebo známý z doslechu; — ani; yaḥ — který; bhavān — Ty, Pane; yojana-śatam — stovky kilometrů; ahnā — v jednom dni; abhivyānaśe — zvětšující se; saraḥ — voda.

Traducción

Překlad

Mi Señor, en un día has aumentado Tu tamaño en cientos de kilómetros, cubriendo las aguas del río y del mar. Nunca antes había visto ni oído acerca de semejante animal acuático.

Můj Pane, v jednom dni ses zvětšil na stovky kilometrů a zaplnil vodu v řece i oceánu. Podobného vodního tvora jsem ještě nikdy neviděl a ani jsem o žádném takovém neslyšel.