Skip to main content

Śrīmad-bhāgavatam 8.22.18

Texto

śrī-śuka uvāca
tasyānuśṛṇvato rājan
prahrādasya kṛtāñjaleḥ
hiraṇyagarbho bhagavān
uvāca madhusūdanam

Palabra por palabra

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; tasya — de Prahlāda Mahārāja; anuśṛṇvataḥ — de manera que pudiera oír; rājan — ¡oh, rey Parīkṣit!; prahrādasya — de Prahlāda Mahārāja; kṛta-añjaleḥ — que estaba de pie con las manos juntas; hiraṇyagarbhaḥ — el Señor Brahmā; bhagavān — el muy poderoso; uvāca — dijo; madhusūdanam — a Madhusūdana, la Personalidad de Dios.

Traducción

Śukadeva Gosvāmī continuó: ¡Oh, rey Parīkṣit!, el Señor Brahmā se dispuso entonces a hablar a la Suprema Personalidad de Dios, de forma que Prahlāda Mahārāja, que estaba cerca de él con las manos juntas, pudiera oírle.