Skip to main content

Text 1

Sloka 1

Texto

Verš

śrī-śuka uvāca
evaṁ viprakṛto rājan
balir bhagavatāsuraḥ
bhidyamāno ’py abhinnātmā
pratyāhāviklavaṁ vacaḥ
śrī-śuka uvāca
evaṁ viprakṛto rājan
balir bhagavatāsuraḥ
bhidyamāno ’py abhinnātmā
pratyāhāviklavaṁ vacaḥ

Palabra por palabra

Synonyma

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; evam — así, como antes se dijo; viprakṛtaḥ — que había sido puesto en dificultades; rājan — ¡oh, rey!; baliḥ — Mahārāja Bali; bhagavatā — por la Personalidad de Dios Vāmanadeva; asuraḥ — el rey de los asuras; bhidyamānaḥ api — pese a la incómoda situación en que se encontraba; abhinna-ātmā — sin verse perturbado física ni mentalmente; pratyāha — contestó; aviklavam — libre de perturbación; vacaḥ — las siguientes palabras.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī řekl; evam — takto, jak bylo uvedeno výše; viprakṛtaḥ — přivedený do úzkých; rājan — ó králi; baliḥ — Mahārāja Bali; bhagavatā — Osobností Božství Vāmanadevem; asuraḥ — král asurů; bhidyamānaḥ api — přestože byl v tak nepříjemném postavení; abhinna-ātmā — nerozrušený v mysli či na těle; pratyāha — odpověděl; aviklavam — nerozrušený; vacaḥ — těmito slovy.

Traducción

Překlad

Śukadeva Gosvāmī dijo: ¡Oh, rey!, aunque pudiera parecer que la Suprema Personalidad de Dios Se había comportado muy mal con Bali Mahārāja, este permanecía fijo en su determinación. Aceptando el hecho de que no había cumplido su promesa, Bali Mahārāja dijo lo siguiente.

Śukadeva Gosvāmī řekl: Ó králi, Bali Mahārāja byl nezlomný ve svém odhodlání, přestože se k němu Nejvyšší Pán zachoval navenek proradně. Bali uznal, že nesplnil svůj slib, a pronesl tato slova.