Skip to main content

Text 13

Sloka 13

Texto

Verš

tasmād asya vadho dharmo
bhartuḥ śuśrūṣaṇaṁ ca naḥ
ity āyudhāni jagṛhur
baler anucarāsurāḥ
tasmād asya vadho dharmo
bhartuḥ śuśrūṣaṇaṁ ca naḥ
ity āyudhāni jagṛhur
baler anucarāsurāḥ

Palabra por palabra

Synonyma

tasmāt — por lo tanto; asya — a este brahmacārī Vāmana; vadhaḥ — dar muerte; dharmaḥ — es nuestro deber; bhartuḥ — de nuestro señor; śuśrūṣaṇam ca — y es la manera de servir; naḥ — nuestra; iti — así; āyudhāni — toda clase de armas; jagṛhuḥ — empuñaron; baleḥ — de Bali Mahārāja; anucara — seguidores; asurāḥ — todos los demonios.

tasmāt — proto; asya — tohoto brahmacārīna Vāmany; vadhaḥ — zabití; dharmaḥ — je naše povinnost; bhartuḥ — našemu pánovi; śuśrūṣaṇam ca — a způsob, jak prokázat službu; naḥ — naše; iti — takto; āyudhāni — zbraně všeho druhu; jagṛhuḥ — pozdvihli; baleḥ — Baliho Mahārāje; anucara — následovníci; asurāḥ — všichni démoni.

Traducción

Překlad

«Por lo tanto, nuestro deber es matar a este Vāmanadeva, el Señor Viṣṇu. Ese es nuestro principio religioso, la manera de servir a nuestro señor». Después de tomar esta decisión, los demoníacos seguidores de Mahārāja Bali empuñaron sus armas con ánimo de matar a Vāmanadeva.

Proto je naší povinností tohoto Vāmanadeva, Pána Viṣṇua, zabít. Je to naše náboženská zásada a způsob, jak prokázat službu našemu pánovi.” Poté, co démonští následovníci Mahārāje Baliho dospěli k tomuto rozhodnutí, pozdvihli své různé zbraně s úmyslem Vāmanadeva zabít.