Skip to main content

Text 12

Sloka 12

Texto

Verš

satya-vratasya satataṁ
dīkṣitasya viśeṣataḥ
nānṛtaṁ bhāṣituṁ śakyaṁ
brahmaṇyasya dayāvataḥ
satya-vratasya satataṁ
dīkṣitasya viśeṣataḥ
nānṛtaṁ bhāṣituṁ śakyaṁ
brahmaṇyasya dayāvataḥ

Palabra por palabra

Synonyma

satya-vratasya — de Mahārāja Bali, completamente fiel a la verdad; satatam — siempre; dīkṣitasya — de quien ha sido iniciado para celebrar un yajña; viśeṣataḥ — especialmente; na — no; anṛtam — mentira; bhāṣitum — decir; śakyam — puede; brahmaṇyasya — a la cultura brahmínica, o al brāhmaṇa; dayā-vataḥ — de quien siempre es bondadoso.

satya-vratasya — Mahārāje Baliho, který je věrný pravdě; satatam — vždy; dīkṣitasya — toho, kdo byl zasvěcen do konání yajñi; viśeṣataḥ — zejména; na — ne; anṛtam — nepravdu; bhāṣitum — pronést; śakyam — je schopen; brahmaṇyasya — k bráhmanské kultuře či k brāhmaṇovi; dayā- vataḥ — toho, kdo je vždy laskavý.

Traducción

Překlad

«Nuestro señor, Bali Mahārāja, es siempre muy fiel a la verdad, y especialmente en estas circunstancias, cuando ha sido iniciado para celebrar un sacrificio. Él siempre es bueno y misericordioso con los brāhmaṇas, y jamás podría mentir.

Náš pán, Bali Mahārāja, je vždy věrný pravdě, a zvláště to platí nyní, kdy byl zasvěcen do konání oběti. Je vždy laskavý a milostivý k brāhmaṇům a nikdy nedovede lhát.