Skip to main content

Text 9

Sloka 9

Texto

Verš

yato yato ’haṁ tatrāsau
mṛtyuḥ prāṇa-bhṛtām iva
ato ’ham asya hṛdayaṁ
pravekṣyāmi parāg-dṛśaḥ
yato yato ’haṁ tatrāsau
mṛtyuḥ prāṇa-bhṛtām iva
ato ’ham asya hṛdayaṁ
pravekṣyāmi parāg-dṛśaḥ

Palabra por palabra

Synonyma

yataḥ yataḥ — dondequiera; aham — Yo; tatra — allí en verdad; asau — este Hiraṇyakaśipu; mṛtyuḥ — muerte; prāṇa-bhṛtām — de todas las entidades vivientes; iva — tal y como; ataḥ — por lo tanto; aham — Yo; asya — de él; hṛdayam — en lo más profundo del corazón; pravekṣyāmi — entraré; parāk-dṛśaḥ — de una persona que solo tiene visión externa.

yataḥ yataḥ — kamkoliv; aham — Já; tatra — tam také; asau — tento Hiraṇyakaśipu; mṛtyuḥ — smrt; prāṇa-bhṛtām — všech živých bytostí; iva — jako; ataḥ — proto; aham — Já; asya — jeho; hṛdayam — do srdce; pravekṣyāmi — vstoupím; parāk-dṛśaḥ — toho, kdo vidí jen to, co je vnější.

Traducción

Překlad

Vaya a donde vaya, Hiraṇyakaśipu Me seguirá como la muerte persigue a todas las entidades vivientes. Por eso, lo mejor es que entre en lo más profundo de su corazón, pues, como su visión se limita a la visión externa, allí no podrá verme.

Hiraṇyakaśipu Mě bude pronásledovat všude, kam půjdu, tak jako smrt pronásleduje všechny živé bytosti. Udělám tedy lépe, když vstoupím do jeho srdce — pak Mě neuvidí, jelikož je schopen vidět jen to, co je vně.