Skip to main content

Text 19

Sloka 19

Texto

Verš

upadhāva patiṁ bhadre
prajāpatim akalmaṣam
māṁ ca bhāvayatī patyāv
evaṁ rūpam avasthitam
upadhāva patiṁ bhadre
prajāpatim akalmaṣam
māṁ ca bhāvayatī patyāv
evaṁ rūpam avasthitam

Palabra por palabra

Synonyma

upadhāva — ve y adora; patim — a tu esposo; bhadre — ¡oh, noble mujer!; prajāpatim — que es un prajāpati; akalmaṣam — muy purificado gracias a su austeridad; mām — a Mí; ca — así como; bhāvayatī — pensando en; patyau — dentro de tu esposo; evam — así; rūpam — forma; avasthitam — allí situada.

upadhāva — jdi uctívat; patim — svého muže; bhadre — ó ušlechtilá ženo; prajāpatim — který je Prajāpati; akalmaṣam — velmi očištěný svou askezí; mām — Mě; ca — také; bhāvayatī — myslící na; patyau — ve tvém manželovi; evam — takto; rūpam — podobu; avasthitam — umístěná.

Traducción

Překlad

Yo estoy dentro del cuerpo de Tu esposo, Kaśyapa, piensa siempre en Mi de esa forma y adora así a tu esposo, que se ha purificado en virtud de su austeridad.

Jdi uctívat svého muže, Kaśyapu, který je očištěný svou askezí, a přitom vždy mysli na Mě, jak setrvávám v jeho těle.