Skip to main content

Text 3

Text 3

Texto

Text

sa patnīṁ dīna-vadanāṁ
kṛtāsana-parigrahaḥ
sabhājito yathā-nyāyam
idam āha kurūdvaha
sa patnīṁ dīna-vadanāṁ
kṛtāsana-parigrahaḥ
sabhājito yathā-nyāyam
idam āha kurūdvaha

Palabra por palabra

Synonyms

saḥ — Kaśyapa Muni; patnīm — a su esposa; dīna-vadanām — con el rostro lánguido; kṛta-āsana-parigrahaḥ — tras recibir un asiento; sabhājitaḥ — honrado por Aditi; yathā-nyāyam — conforme al momento y al lugar; idam āha — habló de la siguiente manera; kuru-udvaha — ¡oh, Mahārāja Parīkṣit, el mejor de los Kurus!

saḥ — Kaśyapa Muni; patnīm — unto his wife; dīna-vadanām — having a dry face; kṛta-āsana-parigrahaḥ — after accepting a sitting place; sabhājitaḥ — being honored by Aditi; yathā-nyāyam — according to time and place; idam āha — spoke as follows; kuru-udvaha — O Mahārāja Parīkṣit, the best of the Kurus.

Traducción

Translation

¡Oh, el mejor de los Kurus!, después del recibimiento de bienvenida, Kaśyapa Muni se sentó y habló de la siguiente manera a su esposa, Aditi, que estaba muy triste.

O best of the Kurus, when Kaśyapa Muni had been properly received and welcomed, he took his seat and then spoke as follows to his wife, Aditi, who was very morose.