Skip to main content

Text 2

Sloka 2

Texto

Verš

ekadā kaśyapas tasyā
āśramaṁ bhagavān agāt
nirutsavaṁ nirānandaṁ
samādher virataś cirāt
ekadā kaśyapas tasyā
āśramaṁ bhagavān agāt
nirutsavaṁ nirānandaṁ
samādher virataś cirāt

Palabra por palabra

Synonyma

ekadā — un día; kaśyapaḥ — el gran sabio Kaśyapa Muni; tasyāḥ — de Aditi; āśramam — al refugio; bhagavān — de gran poder; agāt — fue; nirutsavam — sin entusiasmo; nirānandam — sin alegría; samādheḥ — su trance; virataḥ — al interrumpir; cirāt — después de mucho tiempo.

ekadā — jednoho dne; kaśyapaḥ — velký mudrc Kaśyapa Muni; tasyāḥ — Aditina; āśramam — do útočiště; bhagavān — nesmírně mocný; agāt — vydal se; nirutsavam — bez nadšení; nirānandam — bez jásotu; samādheḥ — svůj trans; virataḥ — ukončující; cirāt — po dlouhé době.

Traducción

Překlad

Después de meditar en trance durante muchísimos días, el muy poderoso sabio Kaśyapa Muni regresó a su hogar, pero no halló ni alegría ni júbilo en el āśrama de Aditi.

Nesmírně mocný mudrc Kaśyapa Muni po mnoha a mnoha dnech procitl z meditačního transu a vrátil se domů. V Aditině āśramu ho však nečekal jásot ani veselí.