Skip to main content

Text 13

Sloka 13

Texto

Verš

ko nu me bhagavan kāmo
na sampadyeta mānasaḥ
yasyā bhavān prajādhyakṣa
evaṁ dharmān prabhāṣate
ko nu me bhagavan kāmo
na sampadyeta mānasaḥ
yasyā bhavān prajādhyakṣa
evaṁ dharmān prabhāṣate

Palabra por palabra

Synonyma

kaḥ — que; nu — en verdad; me — mi; bhagavan — ¡oh, señor!; kāmaḥ — deseo; na — no; sampadyeta — puede ser satisfecho; mānasaḥ — en mi mente; yasyāḥ — de mí; bhavān — Tu Gracia; prajā-adhyakṣaḥ — prajāpati; evam — así; dharmān — principios religiosos; prabhāṣate — dice.

kaḥ — která; nu — jistě; me — moje; bhagavan — ó pane; kāmaḥ — touha; na — ne; sampadyeta — lze splnit; mānasaḥ — v mé mysli; yasyāḥ — mně; bhavān — tvá vznešenost; prajā-adhyakṣaḥ — Prajāpati; evam — tímto způsobem; dharmān — náboženské zásady; prabhāṣate — hovoří.

Traducción

Překlad

¡Oh, mi señor!, tú, que eres un prajāpati, me instruyes personalmente en los principios de la religión. Así pues, ¿qué posibilidad hay de que no se cumplan mis deseos?

Ó můj pane, jsi Prajāpati a osobně mě poučuješ o zásadách náboženství. Jak by tedy mé touhy mohly zůstat nesplněné?