Skip to main content

Text 4

Text 4

Texto

Text

taṁ brāhmaṇā bhṛgavaḥ prīyamāṇā
ayājayan viśvajitā tri-ṇākam
jigīṣamāṇaṁ vidhinābhiṣicya
mahābhiṣekeṇa mahānubhāvāḥ
taṁ brāhmaṇā bhṛgavaḥ prīyamāṇā
ayājayan viśvajitā tri-ṇākam
jigīṣamāṇaṁ vidhinābhiṣicya
mahābhiṣekeṇa mahānubhāvāḥ

Palabra por palabra

Synonyms

tam — sobre él (Bali Mahārāja); brāhmaṇāḥ — todos los brāhmaṇas; bhṛgavaḥ — los descendientes de Bhṛgu Muni; prīyamāṇāḥ — muy complacidos; ayājayan — le ocuparon en la celebración de un sacrificio; viśvajitā — denominado viśvajit; tri-nākam — los planetas celestiales; jigīṣamāṇam — deseoso de conquistar; vidhinā — conforme a los principios regulativos; abhiṣicya — después de purificar; mahā-abhiṣekeṇa — bañándole en una gran ceremonia de abhiṣeka; mahā-anubhāvāḥ — los brāhmaṇas excelsos.

tam — upon him (Bali Mahārāja); brāhmaṇāḥ — all the brāhmaṇas; bhṛgavaḥ — the descendants of Bhṛgu Muni; prīyamāṇāḥ — being very pleased; ayājayan — engaged him in performing a sacrifice; viśvajitā — known as Viśvajit; tri-nākam — the heavenly planets; jigīṣamāṇam — desiring to conquer; vidhinā — according to regulative principles; abhiṣicya — after purifying; mahā-abhiṣekeṇa — by bathing him in a great abhiṣeka ceremony; mahā-anubhāvāḥ — the exalted brāhmaṇas.

Traducción

Translation

Los brāhmaṇas descendientes de Bhṛgu Muni se sentían muy complacidos con Bali Mahārāja, que deseaba conquistar el reino de Indra. Así pues, tras purificarle y bañarle conforme a los principios regulativos, le empeñaron en la celebración del yajñaque recibe el nombre de viśvajit.

The brāhmaṇa descendants of Bhṛgu Muni were very pleased with Bali Mahārāja, who desired to conquer the kingdom of Indra. Therefore, after purifying him and properly bathing him according to regulative principles, they engaged him in performing the yajña known as Viśvajit.