Skip to main content

Text 29

Sloka 29

Texto

Verš

ojasvinaṁ baliṁ jetuṁ
na samartho ’sti kaścana
bhavad-vidho bhavān vāpi
varjayitveśvaraṁ harim
ojasvinaṁ baliṁ jetuṁ
na samartho ’sti kaścana
bhavad-vidho bhavān vāpi
varjayitveśvaraṁ harim
vijeṣyati na ko ’py enaṁ
brahma-tejaḥ-samedhitam
nāsya śaktaḥ puraḥ sthātuṁ
kṛtāntasya yathā janāḥ
vijeṣyati na ko ’py enaṁ
brahma-tejaḥ-samedhitam
nāsya śaktaḥ puraḥ sthātuṁ
kṛtāntasya yathā janāḥ

Palabra por palabra

Synonyma

ojasvinam — tan poderoso; balim — Bali Mahārāja; jetum — vencer; na — no; samarthaḥ — capaz; asti — es; kaścana — nadie; bhavat-vidhaḥ — como tú; bhavān — tú mismo; api — o; varjayitvā — exceptuando; īśvaram — al controlador supremo; harim — la Suprema Personalidad de Dios; vijeṣyati — vencerá; na — no; kaḥ api — nadie; enam — a él (a Bali Mahārāja); brahma-tejaḥ-samedhitam — ahora dotado del poder de brahma-tejas, un poder espiritual extraordinario; na — no; asya — de él; śaktaḥ — puede; puraḥ — frente a; sthātum — permanecer; kṛta-antasya — de Yamarāja; yathā — como; janāḥ — la gente.

ojasvinam — tak mocného; balim — Baliho Mahārāje; jetum — přemoci; na — ne; samarthaḥ — schopen; asti — je; kaścana — kdokoliv; bhavat- vidhaḥ — jako ty; bhavān — ty sám; api — ani; varjayitvā — kromě; īśvaram — nejvyššího vládce; harim — Nejvyšší Osobnosti Božství; vijeṣyati — přemůže; na — ne; kaḥ api — kdokoliv; enam — jeho (Baliho Mahārāje); brahma-tejaḥ-samedhitam — nyní obdařeného neobyčejnou duchovní silou, brahma-tejas; na — ne; asya — něho; śaktaḥ — je schopen; puraḥ — před; sthātum — stát; kṛta-antasya — Yamarāje; yathā — jako; janāḥ — lidé.

Traducción

Překlad

Ni tú ni tus hombres pueden vencer al poderosísimo Bali. En verdad, nadie más que la Suprema Personalidad de Dios puede vencerle, pues ha sido dotado del poder espiritual supremo [brahma-tejas]. Bali Mahārāja es ahora como Yamarāja: nadie puede oponerse a él.

Ani ty, ani tvoji lidé nedokážete mocného Baliho přemoci. Nepřemůže ho nikdo jiný než Nejvyšší Osobnost Božství, protože nyní je obdařen svrchovanou duchovní silou (brahma-tejas). Nikdo před ním neobstojí, tak jako neobstojí nikdo před Yamarājem.