Skip to main content

Text 29

Text 29

Texto

Text

svadhāmākhyo harer aṁśaḥ
sādhayiṣyati tan-manoḥ
antaraṁ satyasahasaḥ
sunṛtāyāḥ suto vibhuḥ
svadhāmākhyo harer aṁśaḥ
sādhayiṣyati tan-manoḥ
antaraṁ satyasahasaḥ
sunṛtāyāḥ suto vibhuḥ

Palabra por palabra

Synonyms

svadhāmā-ākhyaḥ — Svadhāmā; hareḥ aṁśaḥ — una encarnación parcial de la Suprema Personalidad de Dios; sādhayiṣyati — gobernará; tat-manoḥ — de esemanu; antaram — el manvantara; satyasahasaḥ — de Satyasahā; sunṛtāyāḥ — de Sunṛtā; sutaḥ — el hijo; vibhuḥ — muy poderoso.

svadhāmā-ākhyaḥ — Svadhāmā; hareḥ aṁśaḥ — a partial incarnation of the Supreme Personality of Godhead; sādhayiṣyati — will rule; tat-manoḥ — of that Manu; antaram — the manvantara; satyasahasaḥ — of Satyasahā; sunṛtāyāḥ — of Sunṛtā; sutaḥ — the son; vibhuḥ — most powerful.

Traducción

Translation

De Sunṛtā y Satyasahā nacerá Svadhāmā, una encarnación parcial de la Suprema Personalidad de Dios que gobernará ese manvantara.

From the mother named Sunṛtā and the father named Satyasahā will come Svadhāmā, a partial incarnation of the Supreme Personality of Godhead. He will rule that manvantara.