Skip to main content

Text 18

Text 18

Texto

Text

navamo dakṣa-sāvarṇir
manur varuṇa-sambhavaḥ
bhūtaketur dīptaketur
ity ādyās tat-sutā nṛpa
navamo dakṣa-sāvarṇir
manur varuṇa-sambhavaḥ
bhūtaketur dīptaketur
ity ādyās tat-sutā nṛpa

Palabra por palabra

Synonyms

navamaḥ — noveno; dakṣa-sāvarṇiḥ — Dakṣa-sāvarṇi; manuḥ — el manu; varuṇa-sambhavaḥ — nacido como hijo de Varuṇa; bhūtaketuḥ — Bhūtaketu; dīptaketuḥ — Dīptaketu; iti — así; ādyāḥ — y otros; tat — sus; sutāḥ — hijos; nṛpa — ¡oh, rey!

navamaḥ — ninth; dakṣa-sāvarṇiḥ — Dakṣa-sāvarṇi; manuḥ — the Manu; varuṇa-sambhavaḥ — born as the son of Varuṇa; bhūtaketuḥ — Bhūtaketu; dīptaketuḥ — Dīptaketu; iti — thus; ādyāḥ — and so on; tat — his; sutāḥ — sons; nṛpa — O King.

Traducción

Translation

¡Oh, rey!, el noveno manu será Dakṣa-sāvarṇi. Nacerá de Varuṇa, y entre sus hijos estarán Bhūtaketu y Dīptaketu.

O King, the ninth Manu will be Dakṣa-sāvarṇi, who is born of Varuṇa. Among his sons will be Bhūtaketu, and Dīptaketu.