Skip to main content

Texts 15-16

Sloka 15-16

Texto

Verš

gālavo dīptimān rāmo
droṇa-putraḥ kṛpas tathā
ṛṣyaśṛṅgaḥ pitāsmākaṁ
bhagavān bādarāyaṇaḥ
gālavo dīptimān rāmo
droṇa-putraḥ kṛpas tathā
ṛṣyaśṛṅgaḥ pitāsmākaṁ
bhagavān bādarāyaṇaḥ
ime saptarṣayas tatra
bhaviṣyanti sva-yogataḥ
idānīm āsate rājan
sve sva āśrama-maṇḍale
ime saptarṣayas tatra
bhaviṣyanti sva-yogataḥ
idānīm āsate rājan
sve sva āśrama-maṇḍale

Palabra por palabra

Synonyma

gālavaḥ — Gālava; dīptimān — Dīptimān; rāmaḥ — Paraśurāma; droṇa-putraḥ — el hijo de Droṇācārya, Aśvatthāmā; kṛpaḥ — Kṛpācārya; tathā — así como; ṛṣyaśṛṅgaḥ — Ṛṣyaśṛṅga; pitā asmākam — nuestro padre; bhagavān — la encarnación de Dios; bādarāyaṇaḥ — Vyāsadeva; ime — todos ellos; sapta-ṛṣayaḥ — los siete sabios; tatra — en el octavo manvantara; bhaviṣyanti — serán; sva-yogataḥ — como resultado de su servicio al Señor; idānīm — en la actualidad; āsate — todos viven; rājan — ¡oh, rey!; sve sve — en sus propias; āśrama-maṇḍale — ermitas.

gālavaḥ — Gālava; dīptimān — Dīptimān; rāmaḥ — Paraśurāma; droṇa- putraḥ — Aśvatthāmā, syn Droṇācāryi; kṛpaḥ — Kṛpācārya; tathā — rovněž; ṛṣyaśṛṅgaḥ — Ṛṣyaśṛṅga; pitā asmākam — náš otec; bhagavān — inkarnace Boha; bādarāyaṇaḥ — Vyāsadeva; ime — ti všichni; sapta-ṛṣayaḥ — sedmi mudrci; tatra — v průběhu osmé manvantary; bhaviṣyanti — stanou se; sva-yogataḥ — díky své službě Pánu; idānīm — v současné době; āsate — všichni se zdržují; rājan — ó králi; sve sve — ve svých; āśrama-maṇḍale — různých poustevnách.

Traducción

Překlad

¡Oh, rey!, durante el octavo manvantara, los siete sabios serán las grandes personalidades Gālava, Dīptimān, Paraśurāma, Aśvatthāmā, Kṛpācārya, Ṛṣyaśṛṅga y mi padre, Vyāsadeva, la encarnación de Nārāyaṇa. En la actualidad, todos ellos residen en sus respectivos āśramas.

Ó králi, během osmé manvantary budou sedmi mudrci tyto významné osobnosti jako: Gālava, Dīptimān, Paraśurāma, Aśvatthāmā, Kṛpācārya, Ṛṣyaśṛṅga a náš otec Vyāsadeva, inkarnace Nārāyaṇa. Prozatím se všichni zdržují ve svých āśramech.