Skip to main content

Text 1

Text 1

Texto

Text

śrī-śuka uvāca
manur vivasvataḥ putraḥ
śrāddhadeva iti śrutaḥ
saptamo vartamāno yas
tad-apatyāni me śṛṇu
śrī-śuka uvāca
manur vivasvataḥ putraḥ
śrāddhadeva iti śrutaḥ
saptamo vartamāno yas
tad-apatyāni me śṛṇu

Palabra por palabra

Synonyms

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; manuḥ — manu; vivasvataḥ — del dios del Sol; putraḥ — hijo; śrāddhadevaḥ — como Śrāddhadeva; iti — así; śrutaḥ — conocido, famoso; saptamaḥ — séptimo; vartamānaḥ — en el momento actual; yaḥ — aquel que; tat — sus; apatyāni — hijos; me — de mí; śṛṇu — escucha.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; manuḥ — Manu; vivasvataḥ — of the sun-god; putraḥ — son; śrāddhadevaḥ — as Śrāddhadeva; iti — thus; śrutaḥ — known, celebrated; saptamaḥ — seventh; vartamānaḥ — at the present moment; yaḥ — he who; tat — his; apatyāni — children; me — from me; śṛṇu — just hear.

Traducción

Translation

Śukadeva Gosvāmī dijo: El manu actual, Śrāddhadeva, es el hijo de Vivasvān, la deidad regente del planeta solar. Śrāddhadeva es el séptimo manu. Ahora escucha, por favor, los nombres de sus hijos.

Śukadeva Gosvāmī said: The present Manu, who is named Śrāddhadeva, is the son of Vivasvān, the predominating deity on the sun planet. Śrāddhadeva is the seventh Manu. Now please hear from me as I describe his sons.