Skip to main content

Text 1

Sloka 1

Texto

Verš

śrī-śuka uvāca
manur vivasvataḥ putraḥ
śrāddhadeva iti śrutaḥ
saptamo vartamāno yas
tad-apatyāni me śṛṇu
śrī-śuka uvāca
manur vivasvataḥ putraḥ
śrāddhadeva iti śrutaḥ
saptamo vartamāno yas
tad-apatyāni me śṛṇu

Palabra por palabra

Synonyma

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; manuḥ — manu; vivasvataḥ — del dios del Sol; putraḥ — hijo; śrāddhadevaḥ — como Śrāddhadeva; iti — así; śrutaḥ — conocido, famoso; saptamaḥ — séptimo; vartamānaḥ — en el momento actual; yaḥ — aquel que; tat — sus; apatyāni — hijos; me — de mí; śṛṇu — escucha.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī řekl; manuḥ — Manu; vivasvataḥ — boha Slunce; putraḥ — syn; śrāddhadevaḥ — jako Śrāddhadeva; iti — tímto způsobem; śrutaḥ — známý, oslavovaný; saptamaḥ — sedmý; vartamānaḥ — v současnosti; yaḥ — ten, kdo; tat — jeho; apatyāni — děti; me — ode mne; śṛṇu — slyš.

Traducción

Překlad

Śukadeva Gosvāmī dijo: El manu actual, Śrāddhadeva, es el hijo de Vivasvān, la deidad regente del planeta solar. Śrāddhadeva es el séptimo manu. Ahora escucha, por favor, los nombres de sus hijos.

Śukadeva Gosvāmī řekl: Současný Manu, který se jmenuje Śrāddhadeva, je synem Vivasvāna, vládnoucího božstva planety Slunce. Je sedmým Manuem. Nyní si ode mě prosím vyslechni popis jeho synů.