Skip to main content

Text 27

Sloka 27

Texto

Verš

tām anvagacchad bhagavān
bhavaḥ pramuṣitendriyaḥ
kāmasya ca vaśaṁ nītaḥ
kareṇum iva yūthapaḥ
tām anvagacchad bhagavān
bhavaḥ pramuṣitendriyaḥ
kāmasya ca vaśaṁ nītaḥ
kareṇum iva yūthapaḥ

Palabra por palabra

Synonyma

tām — a Ella; anvagacchat — siguió; bhagavān — el Señor Śiva; bhavaḥ — que recibe el nombre de Bhava; pramuṣita-indriyaḥ — que tenía los sentidos agitados; kāmasya — de deseos lujuriosos; ca — y; vaśam — víctima; nītaḥ — haberse vuelto; kareṇum — a una elefanta; iva — como; yūthapaḥ — un elefante macho.

tām — Ji; anvagacchat — pronásledoval; bhagavān — Pán Śiva; bhavaḥ — známý jako Bhava; pramuṣita-indriyaḥ — jehož smysly byly vzrušené; kāmasya — chtíče; ca — a; vaśam — obětí; nītaḥ — stal se; kareṇum — slonici; iva — jako; yūthapaḥ — slon.

Traducción

Překlad

Con los sentidos agitados, víctima de los deseos de disfrute, el Señor Śiva comenzó a perseguirla, como un elefante en celo que persigue a una elefanta.

Pán Śiva propadl chtíči a se vzrušenými smysly Ji začal pronásledovat, stejně jako chtíčem posedlý slon pronásleduje slonici.