Skip to main content

Text 47

Sloka 47

Texto

Verš

tatrāvinaṣṭāvayavān
vidyamāna-śirodharān
uśanā jīvayām āsa
saṁjīvanyā sva-vidyayā
tatrāvinaṣṭāvayavān
vidyamāna-śirodharān
uśanā jīvayām āsa
saṁjīvanyā sva-vidyayā

Palabra por palabra

Synonyma

tatra — en aquella montaña; avinaṣṭa-avayavān — a los demonios que habían sido matados pero que no habían perdido los miembros del cuerpo; vidyamāna-śirodharān — que todavía tenían la cabeza unida al cuerpo; uśanāḥ — Śukrācārya; jīvayām āsa — devolvió a la vida; sañjīvanyā — con el mantra sañjīvanī; sva-vidyayā — que él mismo había obtenido.

tatra — na té hoře; avinaṣṭa-avayavān — démony, kteří byli zabiti, ale nepřišli o své údy; vidyamāna-śirodharān — kteří měli stále hlavu na svém místě; uśanāḥ — Śukrācārya; jīvayām āsa — přivedl k životu; sañjīvanyā — mantrou Sañjīvanī; sva-vidyayā — svým uměním.

Traducción

Překlad

Allí, sobre aquella montaña, Śukrācārya devolvió la vida a todos los soldados demoníacos que aún conservaban la cabeza, el tronco y las extremidades. Esto lo logró con su propio mantra, que recibe el nombre de sañjīvanī.

Na této hoře přivedl Śukrācārya k životu všechny mrtvé démonské vojáky, kteří nepřišli o hlavy, trupy a ruce. Dosáhl toho svou vlastní mantrou zvanou Sañjīvanī.