Skip to main content

Texts 19-24

Sloka 19-24

Texto

Verš

tasyāsan sarvato yānair
yūthānāṁ patayo ’surāḥ
namuciḥ śambaro bāṇo
vipracittir ayomukhaḥ
tasyāsan sarvato yānair
yūthānāṁ patayo ’surāḥ
namuciḥ śambaro bāṇo
vipracittir ayomukhaḥ
dvimūrdhā kālanābho ’tha
prahetir hetir ilvalaḥ
śakunir bhūtasantāpo
vajradaṁṣṭro virocanaḥ
dvimūrdhā kālanābho ’tha
prahetir hetir ilvalaḥ
śakunir bhūtasantāpo
vajradaṁṣṭro virocanaḥ
hayagrīvaḥ śaṅkuśirāḥ
kapilo meghadundubhiḥ
tārakaś cakradṛk śumbho
niśumbho jambha utkalaḥ
hayagrīvaḥ śaṅkuśirāḥ
kapilo meghadundubhiḥ
tārakaś cakradṛk śumbho
niśumbho jambha utkalaḥ
ariṣṭo ’riṣṭanemiś ca
mayaś ca tripurādhipaḥ
anye pauloma-kāleyā
nivātakavacādayaḥ
ariṣṭo ’riṣṭanemiś ca
mayaś ca tripurādhipaḥ
anye pauloma-kāleyā
nivātakavacādayaḥ
alabdha-bhāgāḥ somasya
kevalaṁ kleśa-bhāginaḥ
sarva ete raṇa-mukhe
bahuśo nirjitāmarāḥ
alabdha-bhāgāḥ somasya
kevalaṁ kleśa-bhāginaḥ
sarva ete raṇa-mukhe
bahuśo nirjitāmarāḥ
siṁha-nādān vimuñcantaḥ
śaṅkhān dadhmur mahā-ravān
dṛṣṭvā sapatnān utsiktān
balabhit kupito bhṛśam
siṁha-nādān vimuñcantaḥ
śaṅkhān dadhmur mahā-ravān
dṛṣṭvā sapatnān utsiktān
balabhit kupito bhṛśam

Palabra por palabra

Synonyma

tasya — de él (de Mahārāja Bali); āsan — situados; sarvataḥ — alrededor; yānaiḥ — con diversidad de vehículos; yūthānām — de los soldados; patayaḥ — los comandantes; asurāḥ — demonios; namuciḥ — Namuci; śambaraḥ — Śambara; bāṇaḥ — Bāṇa; vipracittiḥ — Vipracitti; ayomukhaḥ — Ayomukha; dvimūrdhā — Dvimūrdhā; kālanābhaḥ — Kālanābha; atha — también; prahetiḥ — Praheti; hetiḥ — Heti; ilvalaḥ — Ilvala; śakuniḥ — Śakuni; bhūtasantāpaḥ — Bhūtasantāpa; vajra-daṁṣṭraḥ — Vajradaṁṣṭra; virocanaḥ — Virocana; hayagrīvaḥ — Hayagrīva; śaṅkuśirāḥ — Śaṅkuśirā; kapilaḥ — Kapila; megha-dundubhiḥ — Meghadundubhi; tārakaḥ — Tāraka; cakradṛk — Cakradṛk; śumbhaḥ — Śumbha; niśumbhaḥ — Niśumbha; jambhaḥ — Jambha; utkalaḥ — Utkala; ariṣṭaḥ — Ariṣṭa; ariṣṭanemiḥ — Ariṣṭanemi; ca — y; mayaḥ ca — y Maya; tripurādhipaḥ — Tripurādhipa; anye — otros; pauloma-kāleyāḥ — los hijos de Puloma y los Kāleyas; nivātakavaca-ādayaḥ — Nivātakavaca y otros demonios; alabdha-bhāgāḥ — ninguno de los cuales había podido recibir una parte; somasya — del néctar; kevalam — simplemente; kleśa-bhāginaḥ — los demonios participaron del trabajo; sarve — todos ellos; ete — los demonios; raṇa-mukhe — en el frente de batalla; bahuśaḥ — con demasiada fuerza; nirjita-amarāḥ — causando muchos problemas a los semidioses; siṁha-nādān — vibraciones como las de los leones; vimuñcantaḥ — emitiendo; śaṅkhān — caracolas; dadhmuḥ — hicieron sonar; mahā-ravān — con un sonido estruendoso; dṛṣṭvā — después de ver; sapatnān — a sus rivales; utsiktān — feroces; balabhit — (el Señor Indra) temeroso de la fuerza; kupitaḥ — que se había puesto furioso; bhṛśam — tremendamente.

tasya — něho (Mahārāje Baliho); āsan — rozmístěni; sarvataḥ — všude dokola; yānaiḥ — na různých vozidlech; yūthānām — vojáků; patayaḥ — velitelé; asurāḥ — démoni; namuciḥ — Namuci; śambaraḥ — Śambara; bāṇaḥ — Bāṇa; vipracittiḥ — Vipracitti; ayomukhaḥ — Ayomukha; dvimūrdhā — Dvimūrdhā; kālanābhaḥ — Kālanābha; atha — také; prahetiḥ — Praheti; hetiḥ — Heti; ilvalaḥ — Ilvala; śakuniḥ — Śakuni; bhūtasantāpaḥ — Bhūtasantāpa; vajra-daṁṣṭraḥ — Vajradaṁṣṭra; virocanaḥ — Virocana; hayagrīvaḥ — Hayagrīva; śaṅkuśirāḥ — Śaṅkuśirā; kapilaḥ — Kapila; megha-dundubhiḥ — Meghadundubhi; tārakaḥ — Tāraka; cakradṛk — Cakradṛk; śumbhaḥ — Śumbha; niśumbhaḥ — Niśumbha; jambhaḥ — Jambha; utkalaḥ — Utkala; ariṣṭaḥ — Ariṣṭa; ariṣṭanemiḥ — Ariṣṭanemi; ca — a; mayaḥ ca — a Maya; tripurādhipaḥ — Tripurādhipa; anye — jiní; pauloma-kāleyāḥ — synové Pulomy a Kāleyové; nivātakavaca-ādayaḥ — Nivātakavaca a další démoni; alabdha-bhāgāḥ — kteří si nemohli vzít podíl; somasya — nektaru; kevalam — pouze; kleśa-bhāginaḥ — démoni, kteří se podíleli na práci; sarve — všichni; ete — démoni; raṇa-mukhe — v čele bitvy; bahuśaḥ — nesmírnou silou; nirjita-amarāḥ — působící velké potíže polobohům; siṁha-nādān — zvuky podobné řevu lvů; vimuñcantaḥ — vydávající; śaṅkhān — lastury; dadhmuḥ — troubili na; mahā-ravān — vytvářející burácivý zvuk; dṛṣṭvā — když viděl; sapatnān — své soupeře; utsiktān — divoké; balabhit — (Pán Indra) obávající se síly; kupitaḥ — rozhněvaný; bhṛśam — nesmírně.

Traducción

Překlad

Los comandantes y capitanes de los demonios rodeaban a Mahārāja Bali en todas direcciones, sentados en sus respectivas cuadrigas. Entre ellos estaban los siguientes demonios: Namuci, Śambara, Bāṇa, Vipracitti, Ayomukha, Dvimūrdhā, Kālanābha, Praheti, Heti, Ilvala, Śakuni, Bhūtasantāpa, Vajradaṁṣṭra, Virocana, Hayagrīva, Śaṅkuśirā, Kapila, Meghadundubhi, Tāraka, Cakradṛk, Śumbha, Niśumbha, Jambha, Utkala, Ariṣṭa, Ariṣṭanemi, Tripurādhipa, Maya, los hijos de Puloma, los Kāleyas y Nivātakavaca. Todos esos demonios habían participado en el trabajo de batir el océano, pero sin obtener nada, pues se habían visto privados de su parte del néctar. Ahora luchaban contra los semidioses, y, para animar a sus ejércitos, emitían sonidos estruendosos como el rugir de los leones, y hacían sonar con gran fuerza sus caracolas. Balabhit, el Señor Indra, al ver la actitud de sus feroces rivales, se puso tremendamente furioso.

Všude kolem Mahārāje Baliho na svých vozech seděli velitelé démonů. Mezi jinými to byl démon Namuci, Śambara, Bāṇa, Vipracitti, Ayomukha, Dvimūrdhā, Kālanābha, Praheti, Heti, Ilvala, Śakuni, Bhūtasantāpa, Vajradaṁṣṭra, Virocana, Hayagrīva, Śaṅkuśirā, Kapila, Meghadundubhi, Tāraka, Cakradṛk, Śumbha, Niśumbha, Jambha, Utkala, Ariṣṭa, Ariṣṭanemi, Tripurādhipa, Maya, synové Pulomy, Kāleyové a Nivātakavaca. Všichni tito démoni byli připraveni o svůj podíl nektaru a podíleli se pouze na práci při stloukání oceánu. Nyní bojovali proti polobohům, a aby povzbudili svá vojska, vydávali burácivý zvuk, podobný řvaní lvů, a hlasitě troubili na lastury. Když Balabhit, Pán Indra, viděl toto chování svých zuřivých protivníků, nesmírně se rozzlobil.