Skip to main content

Text 1

Sloka 1

Texto

Verš

śrī-nārada uvāca
evaṁ vṛtaḥ śata-dhṛtir
hiraṇyakaśipor atha
prādāt tat-tapasā prīto
varāṁs tasya sudurlabhān
śrī-nārada uvāca
evaṁ vṛtaḥ śata-dhṛtir
hiraṇyakaśipor atha
prādāt tat-tapasā prīto
varāṁs tasya sudurlabhān

Palabra por palabra

Synonyma

śrī-nāradaḥ uvāca — Śrī Nārada Muni dijo; evam — así; vṛtaḥ — solicitado; śata-dhṛtiḥ — el Señor Brahmā; hiraṇyakaśipoḥ — de Hiraṇyakaśipu; atha — entonces; prādāt — otorgó; tat — sus; tapasā — por las difíciles austeridades; prītaḥ — complacido; varān — bendiciones; tasya — a Hiraṇyakaśipu; su-durlabhān — que muy rara vez se obtienen.

śrī-nāradaḥ uvāca — Śrī Nārada Muni pravil; evam — takto; vṛtaḥ — požádaný; śata-dhṛtiḥ — Pán Brahmā; hiraṇyakaśipoḥ — Hiraṇyakaśipua; atha — potom; prādāt — dal; tat — jeho; tapasā — obtížnou askezí; prītaḥ — potěšený; varān — požehnání; tasya — jemu, Hiraṇyakaśipuovi; su-durlabhān — zřídkakdy získaná.

Traducción

Překlad

Nārada Muni continuó: El Señor Brahmā estaba muy satisfecho con las difíciles austeridades a que Hiraṇyakaśipu se había sometido. Por eso no dudó en concederle las bendiciones que había solicitado, y que muy pocas veces pueden lograrse.

Nārada Muni pokračoval: Pána Brahmu velice potěšila Hiraṇyakaśipuova obtížná askeze. Když ho tedy tento démon žádal o požehnání, skutečně mu je dal, přestože získat je lze velmi vzácně.