Skip to main content

Text 1

Text 1

Texto

Text

śrī-śuka uvāca
śrutvehitaṁ sādhu sabhā-sabhājitaṁ
mahattamāgraṇya urukramātmanaḥ
yudhiṣṭhiro daitya-pater mudānvitaḥ
papraccha bhūyas tanayaṁ svayambhuvaḥ
śrī-śuka uvāca
śrutvehitaṁ sādhu sabhā-sabhājitaṁ
mahattamāgraṇya urukramātmanaḥ
yudhiṣṭhiro daitya-pater mudānvitaḥ
papraccha bhūyas tanayaṁ svayambhuvaḥ

Palabra por palabra

Synonyms

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; śrutvā — escuchar; īhitam — la narración; sādhu sabhā-sabhājitam — que se comenta en asambleas de grandes devotos como el Señor Brahmā y el Señor Śiva; mahat-tama-agraṇyaḥ — la mejor de las personas santas (Yudhiṣṭhira); urukrama-ātmanaḥ — de aquel (de Prahlāda Mahārāja), cuya mente está constantemente dedicada a la Suprema Personalidad de Dios, que siempre realiza actividades extraordinarias; yudhiṣṭhiraḥ — el rey Yudhiṣṭhira; daitya-pateḥ — del señor de los demonios; mudā-anvitaḥ — con una actitud alegre; papraccha — preguntó; bhūyaḥ — de nuevo; tanayam — al hijo; svayambhuvaḥ — del Señor Brahmā.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; śrutvā — hearing; īhitam — the narration; sādhu sabhā-sabhājitam — which is discussed in assemblies of great devotees like Lord Brahmā and Lord Śiva; mahat-tama-agraṇyaḥ — the best of the saintly persons (Yudhiṣṭhira); urukrama-ātmanaḥ — of he (Prahlāda Mahārāja) whose mind is always engaged upon the Supreme Personality of Godhead, who always acts uncommonly; yudhiṣṭhiraḥ — King Yudhiṣṭhira; daitya-pateḥ — of the master of the demons; mudā-anvitaḥ — in a pleasing mood; papraccha — inquired; bhūyaḥ — again; tanayam — unto the son; svayambhuvaḥ — of Lord Brahmā.

Traducción

Translation

Śukadeva Gosvāmī continuó: Después de escuchar acerca de las actividades y la personalidad de Prahlāda Mahārāja, que las grandes personalidades, como el Señor Brahmā y el Señor Śiva, adoran y comentan, Yudhiṣṭhira Mahārāja, el rey más respetable de entre las personalidades excelsas, hizo otra pregunta al gran santo Nārada Muni, mostrando en su actitud el gran placer que sentía.

Śukadeva Gosvāmī continued: After hearing about the activities and character of Prahlāda Mahārāja, which are adored and discussed among great personalities like Lord Brahmā and Lord Śiva, Yudhiṣṭhira Mahārāja, the most respectful king among exalted personalities, again inquired from the great saint Nārada Muni in a mood of great pleasure.