Skip to main content

Text 21

Text 21

Texto

Text

bhavanti puruṣā loke
mad-bhaktās tvām anuvratāḥ
bhavān me khalu bhaktānāṁ
sarveṣāṁ pratirūpa-dhṛk
bhavanti puruṣā loke
mad-bhaktās tvām anuvratāḥ
bhavān me khalu bhaktānāṁ
sarveṣāṁ pratirūpa-dhṛk

Palabra por palabra

Synonyms

bhavanti — se vuelven; puruṣāḥ — personas; loke — en este mundo; mat-bhaktāḥ — Mis devotos puros; tvām — a ti; anuvratāḥ — siguiendo tus pasos; bhavān — tú; me — Míos; khalu — en verdad; bhaktānām — de todos los devotos; sarveṣām — con distintas melosidades; pratirūpa-dhṛk — el ejemplo concreto.

bhavanti — become; puruṣāḥ — persons; loke — in this world; mat-bhaktāḥ — My pure devotees; tvām — you; anuvratāḥ — following in your footsteps; bhavān — you; me — My; khalu — indeed; bhaktānām — of all devotees; sarveṣām — in different mellows; pratirūpa-dhṛk — tangible example.

Traducción

Translation

Aquellos que sigan tu ejemplo, de modo natural se volverán Mis devotos puros. Tú eres el mejor ejemplo de devoto, y todos deben seguir tus pasos.

Those who follow your example will naturally become My pure devotees. You are the best example of My devotee, and others should follow in your footsteps.

Significado

Purport

En relación con esto, Śrīla Madhvācārya cita un verso del Skanda Purāṇa:

In this connection, Śrīla Madhvācārya quotes a verse from the Skanda Purāṇa:

ṛte tu tāttvikān devān
nāradādīṁs tathaiva ca
prahrādād uttamaḥ ko nu
viṣṇu-bhaktau jagat-traye
ṛte tu tāttvikān devān
nāradādīṁs tathaiva ca
prahrādād uttamaḥ ko nu
viṣṇu-bhaktau jagat-traye

Hay muchísimos devotos de la Suprema Personalidad de Dios, a quienes en el Śrīmad-Bhāgavatam (6.3.20) se enumera de la siguiente manera:

There are many, many devotees of the Supreme Personality of Godhead, and they have been enumerated in Śrīmad-Bhāgavatam (6.3.20) as follows:

svayambhūr nāradaḥ śambhuḥ
kumāraḥ kapilo manuḥ
prahlādo janako bhīṣmo
balir vaiyāsakir vayam
svayambhūr nāradaḥ śambhuḥ
kumāraḥ kapilo manuḥ
prahlādo janako bhīṣmo
balir vaiyāsakir vayam

De los doce devotos que son autoridades, entre quienes se cuenta al Señor Brahmā, Nārada, el Señor Śiva, Kapila, Manu, etc., se considera que el modelo ideal es Prahlāda Mahārāja.

Of the twelve authorized devotees — Lord Brahmā, Nārada, Lord Śiva, Kapila, Manu and so on — Prahlāda Mahārāja is understood to be the best example.