Skip to main content

Text 21

Sloka 21

Texto

Verš

bhavanti puruṣā loke
mad-bhaktās tvām anuvratāḥ
bhavān me khalu bhaktānāṁ
sarveṣāṁ pratirūpa-dhṛk
bhavanti puruṣā loke
mad-bhaktās tvām anuvratāḥ
bhavān me khalu bhaktānāṁ
sarveṣāṁ pratirūpa-dhṛk

Palabra por palabra

Synonyma

bhavanti — se vuelven; puruṣāḥ — personas; loke — en este mundo; mat-bhaktāḥ — Mis devotos puros; tvām — a ti; anuvratāḥ — siguiendo tus pasos; bhavān — tú; me — Míos; khalu — en verdad; bhaktānām — de todos los devotos; sarveṣām — con distintas melosidades; pratirūpa-dhṛk — el ejemplo concreto.

bhavanti — stávají se; puruṣāḥ — osoby; loke — v tomto světě; mat-bhaktāḥ — Moji čistí oddaní; tvām — tebe; anuvratāḥ — kráčející ve tvých stopách; bhavān — ty; me — Můj; khalu — jistě; bhaktānām — ze všech oddaných; sarveṣām — v různých náladách; pratirūpa-dhṛk — názorný příklad.

Traducción

Překlad

Aquellos que sigan tu ejemplo, de modo natural se volverán Mis devotos puros. Tú eres el mejor ejemplo de devoto, y todos deben seguir tus pasos.

Ti, kdo následují tvého příkladu, se přirozeně stanou Mými čistými oddanými. Jsi nejlepším příkladem Mého oddaného a ostatní by měli kráčet ve tvých stopách.

Significado

Význam

En relación con esto, Śrīla Madhvācārya cita un verso del Skanda Purāṇa:

Śrīla Madhvācārya v této souvislosti cituje verš ze Skanda Purāṇy:

ṛte tu tāttvikān devān
nāradādīṁs tathaiva ca
prahrādād uttamaḥ ko nu
viṣṇu-bhaktau jagat-traye
ṛte tu tāttvikān devān
nāradādīṁs tathaiva ca
prahrādād uttamaḥ ko nu
viṣṇu-bhaktau jagat-traye

Hay muchísimos devotos de la Suprema Personalidad de Dios, a quienes en el Śrīmad-Bhāgavatam (6.3.20) se enumera de la siguiente manera:

Je velmi mnoho oddaných Nejvyšší Osobnosti Božství a ve Śrīmad-Bhāgavatamu (6.3.20) jsou vyjmenováni takto:

svayambhūr nāradaḥ śambhuḥ
kumāraḥ kapilo manuḥ
prahlādo janako bhīṣmo
balir vaiyāsakir vayam
svayambhūr nāradaḥ śambhuḥ
kumāraḥ kapilo manuḥ
prahlādo janako bhīṣmo
balir vaiyāsakir vayam

De los doce devotos que son autoridades, entre quienes se cuenta al Señor Brahmā, Nārada, el Señor Śiva, Kapila, Manu, etc., se considera que el modelo ideal es Prahlāda Mahārāja.

Mezi dvanácti zmocněnými oddanými, jimiž jsou Pán Brahmā, Nārada, Pán Śiva, Kapila, Manu atd., je Prahlāda Mahārāja považován za nejlepší příklad.