Skip to main content

Text 34

Text 34

Texto

Text

śrī-yudhiṣṭhira uvāca
kīdṛśaḥ kasya vā śāpo
hari-dāsābhimarśanaḥ
aśraddheya ivābhāti
harer ekāntināṁ bhavaḥ
śrī-yudhiṣṭhira uvāca
kīdṛśaḥ kasya vā śāpo
hari-dāsābhimarśanaḥ
aśraddheya ivābhāti
harer ekāntināṁ bhavaḥ

Palabra por palabra

Synonyms

śrī-yudhiṣṭhiraḥ uvāca — Mahārāja Yudhiṣṭhira dijo; kīdṛśaḥ — qué clase de; kasya — cuya; — o; śāpaḥ — maldición; hari-dāsa — el sirviente de Hari; abhimarśanaḥ — superar; aśraddheyaḥ — increíble; iva — como si; ābhāti — parece; hareḥ — de Hari; ekāntinām — de aquellos consagrados exclusivamente como sirvientes excelsos; bhavaḥ — nacimiento.

śrī-yudhiṣṭhiraḥ uvāca — Mahārāja Yudhiṣṭhira said; kīdṛśaḥ — what kind of; kasya — whose; — or; śāpaḥ — curse; hari-dāsa — the servant of Hari; abhimarśanaḥ — overcoming; aśraddheyaḥ — incredible; iva — as if; ābhāti — appears; hareḥ — of Hari; ekāntinām — of those exclusively devoted as exalted attendants; bhavaḥ — birth.

Traducción

Translation

Mahārāja Yudhiṣṭhira preguntó: ¿Qué clase de maldición fue esa, tan poderosa como para afectar incluso a unos viṣṇu-bhaktasliberados? ¿Qué clase de persona fue capaz de maldecir a unos sirvientes personales del Señor? Es imposible que unos devotos del Señor firmemente establecidos en su posición caigan al mundo material. No lo puedo creer.

Mahārāja Yudhiṣṭhira inquired: What kind of great curse could affect even liberated viṣṇu-bhaktas, and what sort of person could curse even the Lord’s associates? For unflinching devotees of the Lord to fall again to this material world is impossible. I cannot believe this.

Significado

Purport

En el Bhagavad-gītā (8.16), el Señor afirma claramente: mām upetya tu kaunteya punar janma na vidyate: Aquel que se purifica de la contaminación material y va de regreso al hogar, de vuelta a Dios, ya no regresa al mundo material. En otro pasaje del Bhagavad-gītā (4.9), Kṛṣṇa dice:

In Bhagavad-gītā (8.16) the Lord clearly states, mām upetya tu kaunteya punar janma na vidyate: one who is purified of material contamination and returns home, back to Godhead, does not return to this material world. Elsewhere in Bhagavad-gītā (4.9) Kṛṣṇa says:

janma karma ca me divyam
evaṁ yo vetti tattvataḥ
tyaktvā dehaṁ punar janma
naiti mām eti so ’rjuna
janma karma ca me divyam
evaṁ yo vetti tattvataḥ
tyaktvā dehaṁ punar janma
naiti mām eti so ’rjuna

«¡Oh, Arjuna!, aquel que conoce la naturaleza trascendental de Mi advenimiento y actividades, al abandonar el cuerpo no vuelve a nacer en este mundo material, sino que alcanza Mi morada eterna». Por esa razón, Mahārāja Yudhiṣṭhira se sorprendió de que un devoto puro pudiera regresar al mundo material. Ciertamente, se trata de una pregunta muy importante.

“One who knows the transcendental nature of My appearance and activities does not, upon leaving the body, take his birth again in this material world, but attains My eternal abode, O Arjuna.” Mahārāja Yudhiṣṭhira, therefore, was surprised that a pure devotee could return to this material world. This is certainly a very important question.