Skip to main content

Text 53

Text 53

Texto

Text

dadhyaṅṅ ātharvaṇas tvaṣṭre
varmābhedyaṁ mad-ātmakam
viśvarūpāya yat prādāt
tvaṣṭā yat tvam adhās tataḥ
dadhyaṅṅ ātharvaṇas tvaṣṭre
varmābhedyaṁ mad-ātmakam
viśvarūpāya yat prādāt
tvaṣṭā yat tvam adhās tataḥ

Palabra por palabra

Synonyms

dadhyaṅ — Dadhyañca; ātharvaṇaḥ — el hijo de Atharvā; tvaṣṭre — a Tvaṣṭā; varma — la cubierta protectora conocida con el nombre de Nārāyana-kavaca; abhedyam — invencible; mat-ātmakam — hecha de Mí mismo; viśvarūpāya — a Viśvarūpa; yat — la cual; prādāt — entregó; tvaṣṭā — Tvaṣṭā; yat — la cual; tvam — tú; adhāḥ — has recibido; tataḥ — de él.

dadhyaṅ — Dadhyañca; ātharvaṇaḥ — the son of Atharvā; tvaṣṭre — unto Tvaṣṭā; varma — the protective covering known as Nārāyaṇa-kavaca; abhedyam — invincible; mat-ātmakam — consisting of Myself; viśvarūpāya — unto Viśvarūpa; yat — which; prādāt — delivered; tvaṣṭā — Tvaṣṭā; yat — which; tvam — you; adhāḥ — received; tataḥ — from him.

Traducción

Translation

Dadhyañca entregó la invencible cubierta protectora, el Nārāyaṇa-kavaca, a Tvaṣṭā, quien, a su vez, la entregó a su hijo Viśvarūpa, de quien tú la has recibido. Ahora, gracias a ese Nārāyaṇa-kavaca, el cuerpo de Dadhīci es muy fuerte. Por lo tanto, debes pedirle su cuerpo.

Dadhyañca’s invincible protective covering known as the Nārāyaṇa-kavaca was given to Tvaṣṭā, who delivered it to his son Viśvarūpa, from whom you have received it. Because of this Nārāyaṇa-kavaca, Dadhīci’s body is now very strong. You should therefore beg him for his body.