Skip to main content

Text 52

Text 52

Texto

Text

sa vā adhigato dadhyaṅṅ
aśvibhyāṁ brahma niṣkalam
yad vā aśvaśiro nāma
tayor amaratāṁ vyadhāt
sa vā adhigato dadhyaṅṅ
aśvibhyāṁ brahma niṣkalam
yad vā aśvaśiro nāma
tayor amaratāṁ vyadhāt

Palabra por palabra

Synonyms

saḥ — él; — ciertamente; adhigataḥ — haber obtenido; dadhya — Dadhyañca; aśvibhyām — a los dos Aśvinī-kumāras; brahma — conocimiento espiritual; niṣkalam — puro; yat — mediante el cual; aśvaśiraḥ — Aśvaśira; nāma — llamado; tayoḥ — de los dos; amaratām — liberación en la propia vida; vyadhāt — concedida.

saḥ — he; — certainly; adhigataḥ — having obtained; dadhyaṅ — Dadhyañca; aśvibhyām — to the two Aśvinī-kumāras; brahma — spiritual knowledge; niṣkalam — pure; yat — by which; aśvaśiraḥ — Aśvaśira; nāma — named; tayoḥ — of the two; amaratām — liberation in one’s life; vyadhāt — awarded.

Traducción

Translation

Ese santo, Dadhyañca, también conocido como Dadhīci, asimiló personalmente la ciencia espiritual, y luego la transmitió a los Aśvinī-kumāras. Se dice que Dadhyañca, cuando les dio los mantras, tenía la cabeza de caballo. Por esa razón, esos mantras han recibido el nombre de Aśvaśira. Tras obtener de Dadhīci los mantras de la ciencia espiritual, los Aśvinī-kumāras se volvieron jīvan-muktas, liberados en esta misma vida.

That saintly Dadhyañca, who is also known as Dadhīci, personally assimilated the spiritual science and then delivered it to the Aśvinī-kumāras. It is said that Dadhyañca gave them mantras through the head of a horse. Therefore the mantras are called Aśvaśira. After obtaining the mantras of spiritual science from Dadhīci, the Aśvinī-kumāras became jīvan-mukta, liberated even in this life.

Significado

Purport

La siguiente historia aparece en los comentarios de muchos ācāryas:

The following story is narrated by many ācāryas in their commentaries:

niśamyātharvaṇaṁ dakṣaṁ pravargya-brahmavidyayoḥ; dadhyañcaṁ samupāgamya tam ūcatur athāśvinau; bhagavan dehi nau vidyām iti śrutvā sa cābravīt; karmaṇy avasthito ’dyāhaṁ paścād vakṣyāmi gacchatam; tayor nirgatayor eva śakra āgatya taṁ munim; uvāca bhiṣajor vidyāṁ mā vādīr aśvinor mune; yadi mad-vākyam ullaṅghya bravīṣi sahasaiva te; śiraś-chindyāṁ na sandeha ity uktvā sa yayau hariḥ; indre gate tathābhyetya nāsatyāv ūcatur dvijam; tan-mukhād indra-gaditaṁ śrutvā tāv ūcatuḥ punaḥ; āvāṁ tava śiraś chittvā pūrvam aśvasya mastakam; sandhāsyāvas tato brūhi tena vidyāṁ ca nau dvija; tasminn indreṇa sañchinne punaḥ sandhāya mastakam; nijaṁ te dakṣiṇāṁ dattvā gamiṣyāvo yathāgatam; etac chrutvā tadovāca dadhyaṅṅ ātharvaṇas tayoḥ pravargyaṁ brahma-vidyāṁ ca sat-kṛto ’satya-śaṅkitaḥ.

niśamyātharvaṇaṁ dakṣaṁ pravargya-brahmavidyayoḥ; dadhyañcaṁ samupāgamya tam ūcatur athāśvinau; bhagavan dehi nau vidyām iti śrutvā sa cābravīt; karmaṇy avasthito ’dyāhaṁ paścād vakṣyāmi gacchatam; tayor nirgatayor eva śakra āgatya taṁ munim; uvāca bhiṣajor vidyāṁ mā vādīr aśvinor mune; yadi mad-vākyam ullaṅghya bravīṣi sahasaiva te; śiraś-chindyāṁ na sandeha ity uktvā sa yayau hariḥ; indre gate tathābhyetya nāsatyāv ūcatur dvijam; tan-mukhād indra-gaditaṁ śrutvā tāv ūcatuḥ punaḥ; āvāṁ tava śiraś chittvā pūrvam aśvasya mastakam; sandhāsyāvas tato brūhi tena vidyāṁ ca nau dvija; tasminn indreṇa sañchinne punaḥ sandhāya mastakam; nijaṁ te dakṣiṇāṁ dattvā gamiṣyāvo yathāgatam; etac chrutvā tadovāca dadhyaṅṅ ātharvaṇas tayoḥ pravargyaṁ brahma-vidyāṁ ca sat-kṛto ’satya-śaṅkitaḥ.

El gran santo Dadhīci poseía conocimiento perfecto acerca de la práctica de actividades fruitivas; también poseía un alto nivel de conocimiento espiritual. Sabiendo esto, en cierta ocasión los Aśvinī-kumāras fueron a verle y le pidieron que les instruyese en la ciencia espiritual (brahma-vidyā). Dadhīci Muni contestó: «Ahora estoy ocupado en sacrificios y actividades fruitivas, pero pueden volver más adelante». Cuando los Aśvinī-kumāras se marcharon, Indra, el rey del cielo, fue a ver a Dadhīci y le dijo: «Mi querido muni, los Aśvinī-kumāras son simples médicos. Por favor, no les instruyas en la ciencia espiritual. Si, a pesar de mi advertencia, lo haces, te castigaré cortándote la cabeza». Tras hacer esta advertencia a Dadhīci, Indra regresó al cielo. Los Aśvinī-kumāras, comprendiendo los deseos de Indra, regresaron a pedir brahma-vidyā a Dadhīci. El gran santo les informó de la amenaza de Indra, a lo que ellos contestaron: «Deja que te cortemos la cabeza y la sustituyamos por una cabeza de caballo. Puedes impartirnos brahma-vidyā a través de la cabeza de caballo, y cuando Indra regrese y te corte esa cabeza, te recompensaremos y te pondremos tu cabeza original». Dadhīci había prometido a los Aśvinī-kumāras que les impartiría brahma-vidyā, de modo que aceptó su propuesta. Por esa razón, ese brahma-vidyā recibe también el nombre de Aśvaśira, pues Dadhīci lo transmitió a través de la boca de un caballo.

The great saint Dadhīci had perfect knowledge of how to perform fruitive activities, and he had advanced spiritual knowledge as well. Knowing this, the Aśvinī-kumāras once approached him and begged him to instruct them in spiritual science (brahma-vidyā). Dadhīci Muni replied, “I am now engaged in arranging sacrifices for fruitive activities. Come back some time later.” When the Aśvinī-kumāras left, Indra, the King of heaven, approached Dadhīci and said, “My dear Muni, the Aśvinī-kumāras are only physicians. Please do not instruct them in spiritual science. If you impart the spiritual science to them despite my warning, I shall punish you by cutting off your head.” After warning Dadhīci in this way, Indra returned to heaven. The Aśvinī-kumāras, who understood Indra’s desires, returned and begged Dadhīci for brahma-vidyā. When the great saint Dadhīci informed them of Indra’s threat, the Aśvinī-kumāras replied, “Let us first cut off your head and replace it with the head of a horse. You can instruct brahma-vidyā through the horse’s head, and when Indra returns and cuts off that head, we shall reward you and restore your original head.” Since Dadhīci had promised to impart brahma-vidyā to the Aśvinī-kumāras, he agreed to their proposal. Therefore, because Dadhīci imparted brahma-vidyā through the mouth of a horse, this brahma-vidyā is also known as Aśvaśira.